SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत [ ९९ ] दीप अनुक्रम [४३३] “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [९९], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः तहप्पगार लाभे संते नो पडिगाहिजा ४ || से मिक् २ से जं पुण संधारगं जाणिला अप्पडं जाव संताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संधारगं लाभे संते पडिगाहिज्जा ५ ॥ ( सू० ९९ ) स भिक्षुर्यदि फलहकादिसंस्तारकमेषितुमभिकाङ्क्षयेत्, तच्चैवंभूतं जानीयात्, तद्यथा- प्रथमसूत्रे साण्डादित्वात्संयमविराधनादोषः १, द्वितीयसूत्रे गुरुत्वादुत्क्षेपणादावात्मविराधनादिदोषः २, तृतीयसूत्रेऽप्रतिहारकत्वात्तत्परित्यागादिदोषः ३, चतुर्थसूत्रे त्ववद्धत्वात्तद्बन्धनादिपलिमन्थदोषः ४, पञ्चमसूत्रे स्वल्पाण्डं यावदल्पसन्तानक लघुप्रातिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात्संस्तारको ग्राह्य इति सूत्रपञ्चकसमुदायार्थः ५ ॥ साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह- इथेबाई आयतणाई उवाइकम अह भिक्खू जाणिजा इमाई चउहिं पडिमाहिं संधारगं एसित्तर, तत्थ खलु इमा पढमा पडिमा से भिक्खु वा २ उदिसिय २ संधारगं जाइजा, तंजहा - इकडं वा कढिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुरूं वा कुचगं वा पिप्पल वा पलालगं वा, पुन्वामेव आलोइज्जा आउसोति वा भ० दाहिसि मे इत्तो अन्नयरं संधारगं ? तह० संधारगं सयं वा णं जाइजा वा देजा फासूयं एसणिज्जं जान पडि०, पढमा पडिमा || (सू० १०० ) 'इत्येतानि' पूर्वोक्तानि 'आयतनादीनि दोषरहितस्थानानि वसतिगतानि संस्तारकगतानि च 'उपातिक्रम्य परिहृत्य क्ष्यमाणांश्च दोषान् परिहृत्य संस्तारको ग्राह्य इति दर्शयति- 'अर्थ' आनन्तर्ये स भावभिक्षुर्जानीयात् 'आभिः' करणभूताभिश्चतसृभिः 'प्रतिमाभिः' अभिग्रहविशेषभूताभिः संस्तारकमन्वेष्टुं ताश्चेमा:- उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ Jain Estication Intel For Pantry Use Only ~748~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy