SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१६] दीप अनुक्रम [ ४३० ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३७१ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [३], मूलं [९६], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सुगर्म, नवरं यत्र प्रातिवेशिकाः प्रत्यहं कलहायमानास्तिष्ठन्ति तत्र स्वाध्यायाद्युपरोधान्न स्थेयमिति ॥ एवं तैलाद्यभ्यङ्गकल्का युद्धर्त्तनोदकप्रक्षालनसूत्रमपि नेयमिति ॥ किञ्च से भिक्खू वा० से जं० इह खलु गाहावई वा जाव कम्मकरीओ वा निगिणा ठिया निगिणा उहीणा मेहुणधम्मं विन्नविति हस्तियं वा मंतं मंतंति नो पन्नस्स जाव तो ठाणं वा ३ चेइजा ॥ ( सू० ९७ ) यत्र प्रातिवेशिक खियः 'णिगिणाउ'त्ति मुक्तपरिधाना आसते, तथा 'उपलीनाः प्रच्छन्ना मैथुनधर्मविषयं किञ्चिद्रहस्यं रात्रिसम्भोगं परस्परं कथयन्ति, अपरं वा रहस्यमकार्य संबद्धं मन्त्रं मन्त्रन्यते, तथाभूते प्रतिश्रये नं स्थानादि विधेयं, यतस्तत्र स्वाध्यायक्षितिचित्तविनुत्यादयो दोषाः समुपजायन्त इति ॥ अपि च से भिक्खू वा से जं पुण उ० आइन्नसंलिक्वं नो पन्नस्स० || ( सू० ९८ ) कण्ठ्यं, नवरं, तत्रायं दोषः - चित्रभित्तिदर्शनात्स्वाध्यायक्षितिः, तथाविधचित्रस्थख्यादिदर्शनात्पूर्वक्रीडिताक्रीडितस्मरणकौतुकादिसम्भव इति ॥ साम्प्रतं फलहकादिसंस्तारकमधिकृत्याह Jan Estication anal से भिक्खू बा० अभिकंखिजा संथारगं एसित्तए, से जं० संथारगं जाणिज्जा सभंड जाव ससंताणयं, वहप्पगारं संथारं खाने संते नो पडि० १ ॥ से भिक्खू वा से जं० अप्पंडं जाव संताणगरुयं तहप्पगारं नो प० २ ॥ से भिक्खु बा० अप्पंडं उहुयं अपाडिहारियं तह० नोप० ३ ॥ से भिक्खू वा० अप्पंडं जाव अप्पसंताणगं उहुअं पाडिहारियं नो अहाव For Pantry O ~ 747 ~# श्रुतस्कं० २ चूलिका १ शय्यैष ०२ उद्देशः ३ ।। ३७१ ।।
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy