SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [११०] दीप अनुक्रम [ ४४४ ] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३७४ ॥ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ २ ], उद्देशक [३] मूलं [ ११० ], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सुखोनेयं यावत्तथाप्रकारासु वसतिषु विद्यमानासु 'प्रगृहीततर' मिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यं यत्सर्वार्थैः सहितः सदा यतेतेति ॥ द्वितीयमध्ययनं शय्याख्यं समाप्तम् ॥ २-१-२-२ ॥ DIA उक्तं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहायेऽध्ययने धर्मशरीरपरिपालनार्थं पिण्डः प्रतिपादितः स चावश्यमैहिकामुष्मिकापायरक्षणार्थं वसतौ भोक्तव्य इति द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं तयोरभ्वेषणार्थं गमनं विधेयं तच्च यदा यथा विधेयं यथा च न विधेयमित्येतत्प्रतिपाद्यम्, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेप निर्युक्तयनुगमे नामनिक्षेपणार्थ निर्युक्तिकृदाहनामं १ ठवणाइरिया २ दग्वे ३ खित्ते ४ यकाल ५ भावे ६ य । एसो खलु इरियाए निक्खेवो छब्विहो होइ ॥ ३०५ ॥ कण्ठ्यं । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्येर्याप्रतिपादनार्थमाह दरियाओं तिविहा सचित्ताचित्तमीसमा चेव । खित्तंमि जंमि खित्ते काले कालो जहिं होइ ॥ ३०६ ॥ तत्र द्रव्ये सचित्ताचित्तमिश्रभेदात्रिविधा, ईरणमीर्या गमनमित्यर्थः, तत्र सचित्तस्य- वायुपुरुषादेर्द्रव्यस्य यज्ञमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कालेर्याऽपि द्रष्टव्येति ॥ भावेर्याप्रतिपादनायाह Etication Intemational For Parts Only श्रुतस्कं०२ चूलिका ~753~# ॐ ई० ३ 2 उद्देशः १ ॥ ३७४ ॥ अत्र यत् २-१-२-२ लिखितं, तत् मुद्रण दोष:। (यहाँ २/१/२/३ होना चाहिए, क्योंकि दूसरे श्रुतस्कंध की पहेली चुडा के दूसरे अध्ययन का ये तीसरा उद्देश समाप्त हुआ है| अब यहाँ तीसरा अध्ययन आरम्भ हो रहा है। प्रथम चूलिकायाः तृतीय-अध्ययनं "ईर्या”, प्रथम उद्देशक: आरब्धः
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy