SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], नियुक्ति: [१०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सत्रांक [१४] दीप अनुक्रम [१४] श्रीआचा- भावपरियून औदयिकभावोदयात्प्रशस्तज्ञानादिभावविकलः, कथं विकला?, अनन्तगुणपरिहाण्या, तथाहि-पञ्चचतुत्रिदयेके अध्ययनं १ राङ्गवृत्तिः न्द्रियाः क्रमशो ज्ञानविकलाः, तत्र सर्वनिकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्तकाः प्रथमसमयोपन्ना इति, उक्तं च-"सर्वनिकृष्टो (शी०)- जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः ॥ १॥ तस्मात्प्रभृति ज्ञानविवृद्धिद्देष्टा उद्देशकः२ जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियबाङमनोहगूभिः ॥२॥" स च विषयकषायाः प्रशस्तज्ञानघुनः ॥३५॥ किमवस्थो भवतीति दर्शयति-'दुस्संबोध' इति, दुःखेन सम्बोध्यते-धर्मचरणप्रतिपत्ति कार्यत इति दुस्सम्बोधो, मेतायवदिति, यदिवा दुस्सम्बोधो यो बोधयितुमशक्यो ब्रह्मदत्तवत्, किमित्येवम्, यतः 'अवियाणए'त्ति विशिष्टावबोध रहितः, स चैवंविधः किं विदध्यादित्याह-अस्मिन्' पृथिवीकायलोके 'प्रव्यथिते' प्रकर्षण व्यघिते, सर्वस्यारम्भस्य हातदाश्रयत्वादिति प्रकर्षार्थः, तत्तत्प्रयोजनतया खननादिभिः पीडिते नानाविधशस्त्रागीते वा 'व्यथ भयचलनयोरिति कृत्वा व्यथितं भीतमिति, 'तत्य तत्थेति तेषु तेषु कृषिखननगृहकरणादिषु 'पृथग्'विभिन्नेषु कार्येषूत्पन्नेषु 'पश्येति विनेयस्य लोकाकार्यप्रवृत्तिः प्रदश्यते, सिद्धान्तशैल्या एकादेशेऽपि प्राकृते बहादेशो भवतीति, 'आतुरा' विषयकषायादिभिः 'अस्मिन्' पृथिषीकाये विषयभूते सामर्थ्यात् पृथिवीकार्य 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीत्यर्थः, बहुवच ननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदिवा-लोकशब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषयकषायादिभिरातोंRऽपरस्तु कायपरिजीर्णः कश्चिदुःखसम्बोधः तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषयजीर्णदेहादिभिः सुखा-18 १ कश्चित्तु प्र. अपरो दुःसम्बोधः नास्तीदं. A wwwanditimaryam ~74-2
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy