________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], नियुक्ति: [१०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
25%
सूत्रांक
%
[१४]
दीप अनुक्रम [१४]
टादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाता-आपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावाः इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाजिरवाद्धिताहितविचार-1101 शून्यमना भावाः कर्मोपचिनोति, यत उक्तम्-"सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ? किं चिणाइ! किं उव|चिणाइ?, गोयमा! अह कम्मपगडीओ सिढिलबंधणवद्धाओ घणियबंधणबद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिप्वघ्यायोजनीयम्, एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-रागहोसकसाएहिं, इंदिएहि य पञ्चहिं । दुहा वा मोहणिजेण, अट्टा संसारिणो जिया ॥१॥" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽत्ते, का पुनरेवंविध इत्यवाह-लोकयतीति लोकः-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अत्र लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्याप्रशस्तभावोदयवर्सिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोपि परिवूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात्, तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिघुनो जीर्णपटादिः,
१ श्रोग्रेन्द्रियवकासौ भदन्त ! जीवः कि बनाति ? किं चिनोति ! किमुपचिनोति !, गौतम ! अप कर्मप्रकृतीः विधिलपरधनबद्धा गाढवन्धनबद्धाः प्रकरोति, पायावदनादिकमनवनवा दीर्थावानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेषकषायैरिन्द्रियैव पचभिः । द्विषा मोहनीवेन वा आततः संसारिणो जीवाः ॥ १॥
%E5%A9%20%45034
wwwandltimaryam
~73-23