________________
आगम (०१)
"आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], नियुक्ति: [१०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४]
दीप अनुक्रम [१४]
प्येऽस्मिन्-पृथिवीकायलोके विषयभूते पृथिवीकार्य नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति-पीडयन्तीति सूत्रार्थः ॥ १४॥ननु चैकदेवताविशेषावस्थित्ता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतसरिहर्तुकाम आह
संति पाणा पुढो सिया लजमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे
पाणे विहिंसइ (सू०१५) 'सन्ति' विद्यन्ते 'प्राणाः सत्त्वाः 'पृथग्' पृथग्भावेन, अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता| वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह-लजमाणा पुढो पास'त्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषासुभटादेः श्वशुरसङ्ग्रामविषया, लोको|त्तरा सप्तदशप्रकारः संयमः, तदुक्तम्-"लज्जा दया संजम बंभचेर'मित्यादि, लज्जमानाः संयमानुष्ठानपराः, यदिवा |
१ सजा दया संयमो ब्रह्मचर्यम्.
wwwandltimaryam
पृथ्विकायेषु जीवस्य अस्तित्वं
~75~#