SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८६], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ॐर प्रत सुत्राक [८६] दीप अनुक्रम [४२०] श्रीआचा-15 एताश्च नव वसतयो यथाक्रमं नवभिरनन्तरसूत्रः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये शेषास्त्वयोग्या इति ॥ श्रुतस्कं०२ रावृत्तिः द्वितीयाध्ययनस्य द्वितीयः ॥२-१-२-२॥ चूलिका १ (शी०) I उक्तो द्वितीयोदेशकोऽधुना तृतीयः समारभ्यते, अस्य चायमभिसंवन्धा, इहानन्तरसूत्रेऽल्पक्रिया शुद्धा वसतिर-18 शय्यैष०२ उद्देशः ३ ॥३६८॥ भिहिता, इहाप्यादिसूत्रेण तद्विपरीता दर्शयितुमाह से य नो सुलभे फासुए उंछे अहेसणिजे नो य खलु सुद्धे इमेहि पाहुडेहिं, तंजहा–छायणओ लेवणओ संधारदुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू परियारए ठाणरए निसीहियारए सिज्जासंधारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाइणो उन्जुया नियागपढिवन्ना अमायं कुवमाणा वियाहिया, संतेगड्या पाहुडिया उक्खित्तपुवा भवइ, एवं निक्खित्तपुब्बा भवइ, परिभाइयपुष्वा भवइ, परिभुत्तपुष्वा भवइ परिहावियपुवा भवइ, एवं वियागरेमाणे समियाए वियागरेइ?, हंता भवइ ॥ (सू०८७) अत्र च कदाचित्कश्चित्साधुर्वसत्यन्वेषणार्थ भिक्षार्थ वा गृहपतिकुलं प्रविष्टः सन् केनचिच्छ्रद्धालुनैवमभिधीयते, तद्यथा-प्रचुरान्नपानोऽयं ग्रामोऽतोऽत्र भवतां वसतिमभिगृह्य स्थातुं युक्तमित्येवमभिहितः सन्नेवमाचक्षीत-न केवलं पिदण्डपातः प्रासुको दुर्लभस्तदवाप्तावपि यत्रासौ भुज्यते स च प्रासुकः-आधाकर्मादिरहितः प्रतिश्रयो दुर्लभः, 'उछ' इति ॥ ३६८ ॥ छादनाद्युत्तरगुणदोषरहितः, एतदेव दर्शयति-'अहेसणिजे ति यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति तथा FarpanMETVMaUWORY wataneltmanam | प्रथम चूलिकाया: दवितीय-अध्ययनं “शयैषणा", तृतीय-उद्देशक: आरब्ध: ~741~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy