SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८५], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: SA प्रत ८५॥ दीप अनुक्रम भवइ, जे भयंतारो तह आएसणाणि वा. वागच्छंति इयराश्यरेहिं पाहुडेहिं दुपक्खं ते कम्म सेवंति, अग्रमाउसो! महासावञ्जकिरिया यावि भवइ ८॥ (सू०८५) इह कश्चिद्गुहपत्यादिरेक साधर्मिकमुद्दिश्य पृथिवीकायादिसंरम्भसमारम्भारम्भैरन्यतरेण वा महता तथा 'विरूपरूपैः नानारूपैः पापकर्मकृत्यैः-अनुष्ठानैः, तद्यथा-छादनतो लेपनतस्तथा संस्तारकार्थ द्वारढकनार्थं च, इत्यादीनि प्रयोजनान्युद्दिश्य शीतोदकं त्यक्तपूर्वं भवेत् अग्निर्वा प्रज्वालितपूर्वो भवेत् , तदस्यां वसतौ स्थानादि कुर्वन्तस्ते द्विपक्षं कर्मा| सेवन्ते, तद्यथा-प्रव्रज्याम् आधाकर्मिकवसत्यासेवनागृहस्थत्वं च रागद्वेषं च ईयोपथं साम्परायिकं च, इत्यादिदोषान्म-| हासावधक्रियाऽभिधाना वसतिभवतीति ८॥ इदानीमल्पक्रियाऽभिधानामधिकृत्याह इह खलु पाईणं वा० रोवमाणेहि अप्पणो सबढाए तत्थ २ अगारीहिं जाव उजालियपुब्वे भवइ, जे भयंतारो सहप० आएसणाणि वा० उवागकठंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम सेवंति, अबमाउसो! अप्पसावजकिरिया यावि भवइ ९ ॥ एवं खलु तस्स० (सू०८६)॥२-१-२-२ ॥ शप्वैषणायां द्वितीयोदेशकः ॥ सुगम, नवरमल्पशब्दोऽभाववाचीति ९ । एतत्तस्य भिक्षोः 'सामग्यं संपूर्णो भिक्षुभाव इति ॥ "कालाइकंतु १ व-13 ठाण २ अभिकता ३ चेव अणभिकंता ४ य । बजा य ५ महावज्जा ६ सावज्ज ७ मह ८ अप्पकिरिआ ९ य ॥१॥" कालातिकान्ता उपस्थाना अभियान्ता चैवानभिकान्ता च । वा च महावा सावद्या महासावया अल्पक्रिया च ॥॥ [४१९] Jain Educatinintamathima ~740~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy