SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८३], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः २ सूत्राक [८३] दीप श्रीआचा- KI इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थ निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना व- राङ्गवृत्तिः सतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चेति ६॥ इदानी सावद्याभिधानामधिकृत्याह(शी०) इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहि त रोयमाणेहिं बहवे समणमाहणअतिहिकिवण वणीमगे पगणिय २ समुहिस्स तत्व २ अगाराई चेइयाई भवंति तं०-आएसणाणि वा जाब भवणगिहाणि बा, जे भयंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो! सावजकिरिया यावि भवइ ७॥ (सू०८४) इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणा:-"निग्गथै १ सक २ तावस ३गेअ ४ आजीव ५ पंचहा समणा ।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७॥ महासावद्याभिधानामधिकृत्याह इह खलु पाईणं वा ४ जाव त रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवन्ति, सं० आएसणाणि जाब गिहाणि या महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं महया विरुवरूवेहिं पावकम्मकिचेदि, तंजहा-छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परदृवियपुब्वे भवइ अगणिकाए वा उजालियपुष्वे १ निर्गन्धाः शाक्याः तापसा गरिका आजीविकाः पञ्चधाः श्रमणाः, अनुक्रम [४१७] ॥३६७ स ~739~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy