SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [८] दीप अनुक्रम [ ४१५] आ. सू. ६२ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [८१], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Etication tal सुगर्म, नवरं चरकादिभिरनवसेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयं चानभिक्रान्तत्वादेवा कल्पनीयेति ४ ॥ साम्प्रतं वर्ज्याभिधानां वसतिमाह इह खलु पाईणं वा ४ जाव कम्मकरीओ वा, तेसिं च णं एवं बुत्तपुब्वं भवइ जे इमे भवंति समणा भगवंतो जाव वरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पर आहाकंम्मिए उवस्सए वत्थए, से जाणिमाणि अहं अप्पणी सट्टाए चेयाई भवति, तं० आएसणाणि वा जाव गिहाणि वा सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणी सबट्ठाए चेदस्सामो, सं० आएसणाणि वा जाब०, एयप्पगारं निग्घोसं सुखा निसम्म जे भयंतारो तप्प० आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वहति, अयमाउसो ! वजकिरियावि भवइ ५ || (सू० ८२) इह खल्वित्यादि प्रायः सुगमं, समुदायार्थस्त्वयम्-गृहस्थैः साध्वाचाराभिज्ञैर्यान्यात्मार्थं गृहाणि निर्वर्त्तितानि तानि साधुभ्यो दत्त्वाऽऽत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्वितरेतरेषूच्चावचेषु 'पाहुडेहिं 'ति प्रदत्तेषु गृहेषु यदि वर्त्तन्ते ततो वर्ज्यक्रियाभिधाना वसतिर्भवति सा च न कल्पत इति ५ ॥ इदानीं महावर्ज्याभिधानां वसतिमधिकृत्याह इह खलु पाईणं वा ४ संतेगइआ सट्टा भवति, तेसिं च णं आयारगोवरे जाव तं रोयमाणेहिं बहवे समणमाहण जाव वणीमगे पगणिय २ समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइवाई भवंति तं० आएसणाणि वा जाव विहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाब गिहाणि वा उपागच्छति इयराइयरेहिं पाहुडेहिं०, अयमाउसो ! महावज्रकिरियादि भवर ६ ॥ (सू० ८३ ) For Pantry Use Only ~738~# sitary org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy