SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [3], मूलं [८७], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्राक [८७]] दीप अनुक्रम [४२१] भूतो दुर्लभ इति, ते चामी मूलोत्तरगुणा:-"पडी वंसो दो धारणाओ चत्तारि मूलवेलीओ । मूलगुणेहिं विसुद्धा एसा आहागडा वसही ॥१॥ वंसगकडणोकंपण छायण लेवण दुवारभूमीओ। परिकम्मविष्पमुक्का एसा मूलुत्तरगुणेसु | Pilu२॥ दूमिअधूमिअवासिअउज्जोवियबलिकडा अ वत्ता य । सित्ता सम्मावि अविसोहिकोडीगया वसही॥३॥" द्र अत्र च प्रायशः सर्वत्र सम्भवित्वादुत्तरगुणानां तानेव दर्शयति, न चासौ शुद्धा भवत्यमीभिः कर्मोपादानकर्मभिः, त-1|| द्यथा-'छादनतः' दीदिना, 'लेपनतः' गोमयादिना संस्तारकम्-अपवर्तकमाश्रित्य, तथा द्वारमाश्रित्य बृहलघुत्वा-1 पादानतः, तथा द्वारस्थगनं-कपाटमानित्य, तथा पिण्डपातैषणामाश्रित्य, तथाहि-कस्मिंश्चित्पतिश्रये प्रतिवसतः साधून शय्यातरः पिण्डेनोपनिमन्त्रयेत् , तद्हे निषिद्धाचरणमग्रहे तत्पद्वेषादिसम्भव इत्यादिभिरुत्तरगुणैः शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, यत उक्तम्-"मूर्तुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । से- II वेज सव्वकालं विवजए हुंति दोसा उ ॥१॥" मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति-'से' इत्यादि, तत्र च भिक्षवः चर्यारता:-निरोधासहिष्णुत्वाच्चङ्कमणशीलाः, तथा 'स्थानरताः' कायोत्सर्गकारिणः 'निषीधिकारताः' स्वाध्यायध्यायिनः शय्या-सर्वानिकी संस्तारकः-अर्द्धतृतीयहस्तप्रमाणः, यदिवा शयनं शय्या शिक्षो धारणे चततो मूलधेल्यः । मलगुणविशुद्धा एषा यथाक्ता बसतिः ॥ १ वंशककटनोलम्पनच्छादनपनं द्वारभूमेः । परिकर्मविप्रमुक्ता एषा Xमूलोत्तरगुणः ॥ ३ ॥ पालिता धूपिता बासिता उद्योतिता कृतबलिका च व्यका च । सिक्ता संमृष्टाऽपि च विशोधिकोटीगता यसतिः ॥ ३॥ २ मूलोत्तरगुणा श्रीपशुपडकविवर्जितां वसतिम् । सेवेत सदाका विपर्यये तु भवन्ति दोषाः ॥१॥ wwwandltimaryam ~742~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy