________________
आगम
(०१)
ཛམྦྷོཡྻ
[ ७८ ]
अनुक्रम [ ४१२]
“आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [ ७८ ], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
रो मासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन् ! कालातिक्रमदोषः संभवति, तथा च रूयादिप्रतिबन्धः स्नेहादुद्गमादिदोपसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १ ॥ इदानीमुपस्थानदोषमभिधित्सुराह
से आगंतारेसु वा ४ जे भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तं दुगुणा दु (ति) गुणेण वा अपरिहरिता तत्थेव भुजो० अयमाउसो ! उवद्वाणकि० २ ॥ ( सू० ७९ )
ये 'भगवन्तः साधव आगन्तागारादिषु ऋतुबद्धं वर्षो वाऽतिवाद्यान्यत्र मासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि) कल्पेन अपरिहृत्य - द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इति २ ॥ इदानीमभिक्रान्तवसतिप्रतिपादनायाह
इह खलु पाईणं वा ४ संवेगइया सड्डा भवति, तंजहा — गाहावई वा जाब कम्मकरीओ वा, तेसि च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माण अतिहि किवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति, संजदा भएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मैवाणि वा ददभकम्मैताणि वा बद्धकं० वकयकं० इंगाकम्० कटुक० सुसाणक० सुष्णागारगिरिकंदरसंति सेलोषद्वाणकम्मताणि वा भवणगिहाणि वा, जे भयंतारो वहपगाराई आसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं जवयंति अयमाउसो ! अभिकंतकिरिया यावि भवइ ३ ॥ ( सु०८० ) इह प्रज्ञापकाद्यपेक्षया प्राध्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका या गृहपत्यादयो भवेयुः तेषां च साध्वाचारगोचरः 'णो
Jain Estication Intl
For Pantry Use Only
~736~#