SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७५], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दीप अनुक्रम [४०९] श्रीआचा- तस्यापहृतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीय, श्रुतस्कं०२ राङ्गवृत्तिःलायत एवं तस्य चीरस्य व्यापत्तिः स्यात्, स वा प्रद्विष्टस्तं साधु व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं चूलिका १ (शी०) || भिक्षुमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ॥ पुनरपि वसतिदोपाभिधित्सयाऽऽह शय्यैष०२ से भिक्खू वा से ज० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० ।। ३ ।। से | उद्देशः २ ॥३६५॥ भिक्खू वा० से जं० तणपुं० पलाल० अप्पंडे जाव चेइज्जा ।। (सू० ७६) सुगमम्, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमुद्देशकार्थाधिकारनिर्दिष्टमधिकृत्याह से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहि उवयमाणेहिं नो उबइजा ॥ (सू०७७) | 8 यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्याव सथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्षणम्' अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः आगच्छद्धिर्मासादिविहारिभिश्छर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह से आगंतारेसु वा ४ जे भयंतारो उडुचद्धियं वा वासावासियं का कप्पं उवाइणित्ता तत्थेव भुजो संवसंति, अयमाउसो ! ___ कालाइवंतकिरियावि भवति १॥ (सू०७८) तेष्वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु वा चतु-14 www.andituaryam ~735~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy