SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [७४] दीप अनुक्रम [ ४०८ ] “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७४], निर्युक्तिः [३०४] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः इह खलु गाहा इस अप्पणो सयद्वाए विरूवरूवाई दारुयाई भिन्नपुब्वाई भवंति अह पच्छा भिक्खुपडियाए चिरुवरुवाई दारुयाई भिविन वा किणिन वा पामिचेज वा दारुणा वा दारुपरिणामं कट्टु अगणिकार्य उ० प० तत्थ भिक्खू अभिकंखिज्ञा आयावित्तए वा पयावित्तए वा वियट्टित्तए वा, अह भिक्खू० जं नो तहष्पगारे० || (सू० ७४ ) कर्मोपादानमेतद्भिक्षोर्यद्गृहस्थाववद्धे प्रतिश्रये स्थानमिति, तद्यथा - 'गाहावइस्स अप्पणो ति, तृतीयार्थे षष्ठी, गृहप|तिना आत्मना स्वार्थे 'विरूपरूपः' नानाप्रकार आहारः संस्कृतः स्यात्, 'अर्थ' अनन्तरं पश्चात्साधूनुद्दिश्याशनादिपाकं वा कुर्यात्, तदुपकरणादि वा ढोकयेत् तं च तथाभूतमाहारं साधुर्भोक्तुं पातुं वाऽभिकाङ्गेत्, 'विअट्टित्तए व'त्ति तत्रैवाहारगृद्ध्या विवर्त्तितुम्-आसितुमाकाङ्गेत् शेषं पूर्ववदिति ॥ एवं काष्ठाग्निप्रज्वालनसूत्रमपि नेयमिति ।। किच सेभिक्खू वा० उच्चारपासवणेण उब्बा हिज्जमाणे राओ वा बियाले वा गाहाबईकुलस्स दुवारबाई अवंगुणिजा, तेणे य तस्संधिवारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पइ एवं वइत्तए — अयं तेणो पविसइ वा नो वा पविसइ उवलिय वा नो बा० आवयश् वा नो वा० बबइ वा नो वा० तेण हई अन्नेण हवं तस्स हुई अन्नरस हढं अयं तेणे अयं वच रए अयं हंता अयं इत्थमकासी तं तवस्सि भिक्युं अतेणं तेणंति संकइ, अह भिक्लूगं पु० जाव नो ठा० ॥ ( सू० ७५ ) भिस्तत्र गृहस्थसंस प्रतिश्रये वसन्नुच्चारादिना बाध्यमानो विकालादौ प्रतिश्रयद्वार भागमुद्घाटयेत्, तत्र च 'स्तेनः' चौर: 'तत्सन्धिचारी' छिद्रान्वेषी अनुप्रविशेत् तं च दृष्ट्वा तस्य भिक्षोनैवं वक्तुं कल्पते - यथाऽयं चौरः प्रविशति न चेति, तथोपलीयते न वेति, तथाऽयमतिपतति न चेति, तथा वदति वा न वदति वा, तेनामुकेनापहृतम् अन्येन वा, Jan Estication Intemational For Parts Only ~734~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy