________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [२], मूलं [७२], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रुतस्कं०२ चूलिका १ शय्यैष०२ | उद्देशः २
[७२॥
दीप अनुक्रम
श्रीआचा
गाहावई नामेगे सुइसमायारा भवति, से भिक्खू य असिणाणए मोयसमायारे से तगंधे दुग्गंधे पडिकूले पडिलोमे यावि राङ्गवृत्तिः
भवइ, जं पुर्व कर्म से पच्छा कम्मं जं पन्छा कम्मं तं पुरे कम्म, तं भिक्खुपटियाए वट्टमाणा करिना बा नौ करिजा (शी०) वा, अह भिक्खूर्ण पु० जं तहप्पगारे उ० नो ठाणं० ॥ (सू०७२)
- 'एके' केचन गृहपतयः शुचिः समाचारो येषां ते तथा, ते च भागवतादिभक्ता भवन्ति भोगिनो वा-चन्दनागुरुकुडा॥३६४॥
मकर्पूरादिसेविनः, भिक्षुश्चास्नानतया तथाकार्यवशात् 'मोया'त्ति कायिका तत्समाचरणात्स भिक्षुस्तद्गन्धो भवति, तथा च दुर्गन्धा, एवंभूतश्च तेषां गृहस्थानां 'प्रतिकूला' नानुकूलोऽनभिमतः, तथा 'प्रतिलोमः' तगन्धाद्विपरीतगन्धो भवति,
एकाधिकी वैतावतिशयानभिमतत्वण्यापनार्थीवुपात्ताविति, तथा ते गृहस्थाः साधुप्रतिज्ञया यत्तत्र भोजनस्वाध्यायभूमी || कास्नानादिकं पूर्व कृतवन्तस्तत्तेषामुपरोधात्पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया
साधूनामधिकरणसम्भवः, यदिवा ते गृहस्थाः साधूपरोधाप्राप्तकालमपि भोजनादिकं न कुयुः, ततश्चान्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधाद्यत्पूर्व कर्म-प्रत्युपेक्षणादिकं तत्पश्चात्कुयुर्विपरीतं वा कालातिक्रमण कुयुने कुयुर्वा, अथ भिक्षूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाविधे प्रतिश्श्रये स्थानादिकं न कार्यमिति ॥ किञ्च
आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं सं०, इह खलु गाहावइस्स अप्पणो सयट्ठाए विरूवरूवे भोयणजाए उवक्सडिए सिया, अह पच्छा मिक्खुपढियाए असणं वा ४ उवक्खडिज वा उवकरिज वा, तं च भिक्खू अभिकंखिजा भुतए चा पायए वा वियट्टित्तए वा, अह भि० जं नो तह ॥ (सू०७३) आयाणमेयं भिक्खुस्स गाहावइणा सर्थि संव०
[४०६]
॥३६४॥
wwwandltimaryam
~733~#