________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६४], नियुक्ति: [३०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराङ्गवृत्तिः
श्रुतस्कं०२ चूलिका १
(शी०)
शय्येष०२ उद्देशः १
[६४]
दीप अनुक्रम [३९८]
से भिक्खू वा० अभिकखिना सबस्सयं एसित्तए अणुपविसित्ता गाम वा जाव रावहाणि वा, से जं पुण उवस्मयं जाणिज्जा सहं जाव ससंताणयं तहप्पगारे उबस्सए नो ठाणं बा सिजं वा निसीहियं पा चेइज्जा ।। से भिक्खू वा० से जं पुण उवस्मयं जाणिवा अपंडं जाव अप्पसंताण तहप्पगारे उबस्सए पडिलेहिता पमजित्ता तओ संजयामेव ठाणं वा ३ चेइज्जा ॥ से अं पुण अवस्मयं जाणिज्जा अस्सि पडियाए एग साहम्मियं समुदिस्स पाणाई ४ समारम्भ समुदिस्स कीयं पामिचं अच्छिज अणिसई अभिहडं आहटु चेएइ, नहपगारे उवस्सए पुरिसंतरकडे पा जाव अणासेविए का नो ठाणं वा ३ चेइजा । एवं बहये साइम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ ॥ से मिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुदिरस तं व भाणियध्वं ॥ से मिक्लू वा० से जं० बहवे समण समुहिस्स पाणाई ४ आव एति, तहष्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइना ३, अ६ पुणेवं जाणिजा पुरिसंतरकडे जान सेविए पडिलेहिता २ तओ संजयामेव चेइजा ।। से भिक्खू वा० से जं पुण अस्संजए भिक्खुपडियाए कद्धिए वा उकंथिए वा छन्ने वा लिसे वा घटे वा मढे वा संमढे वा संपधूभिए वा तहपगारे उबस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज वा निसीहि वा घेइज्जा, अह पुण एवं जाणिजा पुरिसंतरकडे जाव
आसेविए पडिलेहित्ता २ तओ चेइजा ॥ (सू०६४) स भिक्षुः 'उपाश्रय' वसतिमेपितुं यद्यभिकाङ्केत्ततो प्रामादिकमनुप्रविशेत् , तत्र च प्रविश्य साधुयोग्यं प्रतिश्नयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगम, नवरं
~725~#