SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत [ ५९ ] दीप अनुक्रम [३९३] आ. सू. ६० 2964-6 “आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [ १ ], उद्देशक [१०], मूलं [ ५९ ], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः Jan Estication Untamal तत्य वसंत संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुष्पवायचं सिया, नो जत्थ साहम्मिया जहेब बहुपरियानं कीर तहेव कायव्यं सिया, एवं खलु० ॥ ( सू० ५९ ) ।। २-१-१-१० ॥ पिण्डेषणायां दशम उद्देशकः || स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित् 'परः' गृहस्थः 'अभिहट्टु अंतो' इति अन्तः प्रविश्य पतन हे - काष्ठच्छय्वकादौ ग्लानाद्यर्थे खण्डादियाचने सति 'बिडं वा लवणं' खनिविशेपोत्पन्नम् 'उद्भिज्जं वा' लवणाकराद्युत्पन्नं 'परिभाएत त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो निःसृत्य दद्यात्, तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्, तच्च 'आहच्चे 'ति सहसा प्रतिगृहीतं भवेत् तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तलवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तलवणादिकम् 'आलोकयेत्' दर्शयेद्, एतच ब्रूयाद्-अमुक ! इति वा भगिनि ! इति वा, एतच्च लवणादिकं किं स्वया जानता दत्तमुताजानता?, एवमुक्तः सन् पर एवं वदेद्यथा पूर्व मयाऽजानता दत्त, साम्प्रतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तम्, एतयरिभोगं कुरुध्वं तदेवं परैः समनुज्ञातं समनुसृष्टं सत्मासुकं कारणवशादप्रासुकं वा भुञ्जीत पिवेद्वा यच्च न शक्नोति भोक्तुं पातुं वा तत्साधर्मिकादिभ्यो दद्यात्, तदभावे बहुपर्यापन्नविधिं प्राक्तनं विदध्यात्, एतत्तस्य भिक्षोः सामय्यमिति ॥ प्रथमस्य दशमः समाप्तः ॥ २-१-१-१० ॥ 3 उक्त दशमः, अधुनैकादशः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते For Fanart Use Only प्रथम चूलिकायाः प्रथम अध्ययनं “ पिण्डैषणा”, एकादशम उद्देशक: आरब्धः ~714 ~# www.sinditary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy