SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [११], मूलं [६०], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ཉྙོ གློ श्रुतस्क०२ चूलिका १ पिण्डैष०१ उद्देशः११ ६० दीप अनुक्रम [३९४] श्रीआचा-1 भिक्खागा नामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगाम वा दूइजमाणे भणुन्नं भोयणजायं लभित्ता से भिक्खू रावृत्तिः गिलाइ, से हंदहणं तस्साहरह, से व भिक्खू नो अॅजिज्जा तुमं चेव णं भुंजिञ्चासि, से एगइओ भोक्खामित्तिकटु पलिङ(शी०) चिय २ आलोइजा, तंजहा-इमे पिंडे इमे लोए इमे तित्ते इमे कबुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइहाणं संफासे, नो एवं करिजा, तहाठियं आलोइला जहाठियं गिलाणस्स सयइत्ति, ॥३५५॥ सं तित्तयं तित्तएत्ति वा कडुयं कडुयं कसायं कसायं अंबिलं अंबिलं महुरं महुरं० ।। (सू०६०) भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थः, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' केचन एवमाहुः-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, ते च साधवः 'समाना था' साम्भोगिका भवेयुः, वाशब्दादसाहाम्भोगिका वा, तेऽपि च 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्ला निमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, 'से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृहीत यूयं 'णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य 'आहरत' नयत, तस्मै प्रयच्छत इत्यर्थः, ग्लानश्चेन भुझे ग्राहक एवाभिधीयते-त्वमेव भुक्ष्वेति, स च भिक्षमिलोहस्ताद ग्लानार्थ गृहीत्वाऽऽहारं तबाध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिचित्र पलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुदिश्य तथा तस्य 'आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढोकयित्वा बदति |-अयं पिण्डो भवदर्थ साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्ट ३५५॥ wwwandltimaryam ~715~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy