________________
आगम
(०१)
प्रत
सूत्रांक
[ ५७ ]
दीप
अनुक्रम [३९१]
“आचार” - अंगसूत्र -१ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [ १ ], उद्देशक [१०], मूलं [ ५७ ], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तत्थ गच्छिना २ पुव्वामेव उत्ताणए हत्थे पडिम्म कट्टु इमं खलु इमं खलुत्ति आलोइज्जा, नो किंचिव णिहिज्जा ।
से एगइओ अन्नयरं भोवणजायं पडिगाहित्ता भहयं २ भुशा विवन्नं विरसमाहरइ, माइ०, नो एवं० ॥ ( सू० ५७ ) सुगमं, यावन्नैवं कुर्यात् यच्च कुर्यात्तद्दर्शयति- 'सः' भिक्षुः 'तं' पिण्डमादाय 'तंत्र' आचार्याद्यन्तिके गच्छेद् गत्वा च सर्व यथाऽवस्थितमेव दर्शयेत्, न किञ्चित् 'अवगूहयेत्' प्रच्छादयेदिति ॥ साम्प्रतमटतो मातृस्थानप्रतिषेधमाह'सः' भिक्षुः 'एकतरः' कश्चित् 'अन्यतरत्' वर्णाद्युपेतं भोजनजातं परिगृह्याटन्नेव रसगृभुतया भद्रकं २ भुक्त्वा यद् 'विवर्णम्' अन्तप्रान्तादिकं तत्प्रतिश्रये 'समाहरति' आनयति एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यादिति । किच
से भिक्खू वा० से जं० अंतरुच्छ्रियं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरगं वा उच्छुसालगं वा उच्छुडावा सिंबल वा बिलाल वा अस्सि खलु पडिग्गहियंसि अप्पे भोयणजाए बहुउज्झियधम्मिए तत्पगारं अंतरुच्छ्रयं वा० अफा० ॥ से मिक्खू बा २ से जं० बहुअट्टियं वा मंसं वा मच्छं वा बहुकंटयं अस्ति खलु० तहप्पगारं बहुअट्टियं मंसं० लाभे संतो० । से भिक्खू वा० सिया णं परो बहुअट्ठिएणं मंसेण वा मच्छेण वा उबनिमंतिज्जा — आउसतो समणा ! अभिन कंखसि बहुअद्वयं मंसं पडिगाहित्तए ? एवप्पगारं निग्घोसं सुच्चा निसम्म से पुल्वामेव आलोइया - आउसोत वा २ नो खलु में कप्पइ बहु० पडिगा, अभिकंखसि मे दाडं जावइयं तावइयं पुग्गलं दलयाहि मा य अट्टियाई, से सेवं वयं तस्स परो अभि अंतो पडिम्ाहगंसि बहु० परिभाइत्ता निहट्टु दलइज्जा, तहप्पारं पडिगाहं परहृत्यंसि वा परपासि वा अफा० नो० । से आहच पढिगाहिए सिया तं नोहित्ति बहवा नो अणिहित्ति बज्जा, से तमायाय एगतम
Etication matinal
For Pantry at Use Only
~712 ~#
***
www.indiary.org