SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१०], मूलं [१६], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः (शी.) ॥ ३५३॥ ते उद्देश:१० ५६] दीप सः भिक्षुः 'एकतरः कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं श्रुतस्कं०२ परिगृह्य तान साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खडू खद्धंति प्रभूतं प्रभूतं प्रयच्छति, चूलिका १ एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति पिण्डैष०१ सः' भिक्षुः 'तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथाहै आयुष्मन्! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुर संस्तुताः' यदन्तिके प्रबजितस्तत्सम्बन्धिनः 'पश्चासंस्तुता वा' यदन्तिके-/ |ऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपा-10 ध्यायः' अध्यापकः २ प्रवृत्तियथायोग वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थ-18 विरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छेदकस्तु गच्छकार्यचिन्तका ७, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्न्यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खर्द्ध'ति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् 'परः' आचार्या दिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत्' दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति । किञ्चसे एगइओ मणुनं भोयणजार्य पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं पट्टणं सथमाइए आयरिए Al३५३॥ वा जाव गणावच्छेए वा, नो खलु मे कस्सर किंचि दायत्वं सिया, माइहाणं संफासे, नो एवं करिना । से तमायाए अनुक्रम [३९०]] JAINEucatim.intamatund wwwandltimaryam ~711~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy