SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ५४ ] दीप अनुक्रम [३८८] श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३५२ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [५४], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः से भिक्खू बा० बहुपरियावनं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेर्सि अणालोइया अणामंते परिवेश, माइहाणं संफासे, नो एवं करेजा, से तमायाए तत्थ गच्छज्जा २ से पुव्वामेव आलोइजा आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावने तं भुंजह णं, से सेवं वयंतं परो व इज्जा आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरह तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडइ सब्वमेयं भुक्ामो वा पाहामो वा ।। (सू०५४) स भिक्षुर्वशनादि पर्यापनं लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थे दुर्लभद्रव्यादिभिः पर्यापनमाहारजातं परिगृह्य तद्बहुत्वाचोकुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छच प्रमादितया 'परिष्ठापयेत्' परित्यजेत् एवं च मातृस्थानं संस्पृशेत् नैवं कुर्यात्, यच कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण ! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किश्चिद् भुङ्गध्वं तस्य चैवं वदत्तः स परो ब्रूयाद् यावन्मात्रं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्व वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति ॥ से भिक्खु वा २ से जं० असणं वा ४ परं समुद्दिस्स वहिया नीडं जं परेहिं असमपुकार्य अणिसिद्ध अफा०] जब से Estication Infomatinal For Pantry at Use Only ~709~# श्रुतस्कं० २ चूलिका १ पिण्डेष०१ उद्देशः ९ ॥ ३५२ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy