________________
आगम
(०१)
प्रत
[४९ ]
दीप
अनुक्रम [३८३]
“आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [४९], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
उक्तोऽष्टमोद्देशः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते -
इह खलु पाईणं वा ४ संतेगइया सड्डा भवंति गाहावई वा जाव कम्मकरी वा, तेसिं चणं एवं वृत्तपुव्वं भवइ--जे इमे भवंति समणा भगवंता सीलवंतो जयवंतो गुणवंतो संजया संबुडा बंभयारी उबरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्प आहाकम्मिए असणे वा ४ भुत्तर वा पायए वा, से जं पुण इमं अहं अप्पणो अट्ठाए निद्वियं तं असणं ४ संव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणी अट्ठाए असणं वा ४ चेइस्लामो, एयप्पगारं निग्घोसं सुधा निसम्म तपगारं असणं वा ४ अफासुर्य० ॥ ( सू० ४९ )
'इहे 'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति - विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी -गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्त पूर्वं भवेत् - 'णम्' इति वाक्यालङ्कारे, ये इमे 'श्रमणाः साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्रधारिणः 'व्रतवन्तः' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः ' पिण्डविशुद्ध्याद्युत्तरगुणोपेताः 'संयताः' इन्द्रि यनोइन्द्रियसंयमवन्तः 'संवृताः' पिहितास्रवद्वारा: 'ब्रह्मचारिणः' नवविधत्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टाद शविकल्पब्रह्मोपेता (संयता), एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं सिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामो' त्ति प्रयच्छामः अपि च-त्रयं पञ्चादात्मार्थमशनाद्यन्यत् 'चेत
Jan Estication Intimatinal
For Prata Use Only
प्रथम चूलिकायाः प्रथम अध्ययनं “पिण्डैषणा", नवम उद्देशक: आरब्धः
~704~#