SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [४९], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुतस्क०२ चलिका १ पिण्डैष०१ उद्देशः९ (शी०) ४ा श्रीआचा- यिष्यामः' सङ्कल्पयिष्यामो निर्वर्तयिष्याम इतियावत्, तदेवं साधुरेवं 'निर्घोष' ध्वनि स्वत एव श्रुत्वाऽन्यतो वा कुत- यष्यामा राङ्गवत्तिःश्चित् 'निशम्य ज्ञात्वा तधाप्रकारमशनादि पश्चात्कर्मभयादपासुकमित्यनेषणीयं मत्वा लाभे सति न प्रतिगृह्णीयादिति किश्च से भिक्खू वा० वसमाणे वा गामाणुगाम वा दूइन्जमाणे से जं. गामं वा जाव रायहाणि वा इमंसि खलु गामंसि वा राय॥ ३५०॥ हाणिसि वा संतेगइयस्स भिक्खुस्स पुरेसंधुया वा पच्छासंथुया वा परिवसंति, तंजहा-गाहावई वा जाव कम्म० तहप्पगाराई कुलाई नो पुवामेव भत्ताए वा निक्समिज वा पविसेज वा २, केवली बूया-आयाणमेयं, पुरा पेहाए तस्स परो अट्ठाए असणं वा ४ उवकरिज वा उबक्सडिज बा, अह भिक्खूणं पुब्बोवट्ठा ४ जं नो तहप्पगाराई कुलाई पुच्चामेव भत्ताए वा पाणाए वा पविसिज वा निक्समिज वा २, से तमायाय एगतमवकमिजा २ अणावायमसंलोए चिडिजा, से तत्थ कालेणं अणुपविसिज्जा २ तत्वियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारिजा, सिया से परो कालेण अणुपविट्ठस्स आहाकम्मियं असणं वा उबकरिज का उवक्सडिज वा तं गइओ तुसिणीओ उमेहेजा, आदमेव पचाइक्सिस्सामि, माइहाणं संफासे, नो एवं करिजा, से पुब्बामेव आलोहजा-आउसोसि वा भाणित्ति वा! नो खलु मे कप्पद आहाकम्मियं असणं वा ४ भुत्तए का पायए वा, मा उपकरेहि मा उपक्सदेहि, से सेवं वयं तस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आटु दलइजा तहप्पगारं असणं वा० अफासुर्य० ॥ (सू०५०) स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-ग्रामं वा यावद्राजधानी वा, अमिंश्च प्रामादौ 'सन्ति' विद्यन्ते कस्यचिनिको ASSACANCAR दीप अनुक्रम [३८३] AKADKAACHANAMAST ॥३५० wataneltmanam ~705~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy