SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४७], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत RRC ४७] दीप अनुक्रम [३८१] 'उच्छुमेरगति अपनीतत्वगिधुगण्डिका 'अंककरेलुअं वा' इत्येवमादीन् वनस्पतिविशेषान् जलजान् अन्यद्वा त-12 थाप्रकारमामम्-अशस्त्रोपहतं नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, 'भिसं' पदाकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता 'पोक्खलं' पद्मकेसरं 'पोक्खलविभंग पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ से भिक्खू वा २ से जं पु० अग्गवीयाणि वा मूलवीयाणि वा खंधवीवाणि वा पोरखी० अगाजायाणि वा मूलजाक खंधजा. पोरजा० नन्नत्थ तालिमत्थए ण वा तकलिसीसे ण वा नालियेरमत्थएण वाखजूरिमथएण वा तालम० अन्नयरं वा तह। से भिक्खू वा २ से जं० उक्छ वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वित(त)ग्गर्ग वा कंदलीऊसुगं अग्नयरं वा तहप्पगा० । से भिक्खू वा० से जं. लसुणं वा लसुणपत्तं वा ल. नालं वा लसुणकंदं वा ल० चोयगं वा अन्नयरं वा०। से भिक्खू वा० से जं० अच्छियं या कुंभिपकं तिदुर्ग वा वेलुगं वा कासवनालियं वा अन्नयरं वा तहप्पगारं आमं असत्थप०। से भिक्खू वा० से ज० कर्ण वा कणकुंडगं वा कणपूयलियं वा चाउलं वा चाउलपिडं वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप लाभे संते नो प०, एवं खलु तस्स भिक्खुस्स सामग्गियं ॥ (सू०४८) २-१-१-८ ॥ पिण्डैषणायामष्टम उद्देशकः ।। स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'अग्रवीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि 'स्कन्धबीजानि' सल्लक्यादीनि 'पर्वबीजानि' इक्ष्वादीनि, तथा अग्रजातानि मूलजातानि स्कन्धजातानि पजातानीति, 'णवत्थति नान्य -CLAST बा.सू.५९ ~702~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy