SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [९४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत ECRA सूत्रांक [१३] दीप अनुक्रम [१३] द्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशत्रं भावशस्त्रं च, द्रव्यशस्नमपि समासविभागभेदाविधैव, तत्र समासद्रव्य शस्त्रप्रतिपादनायाहKI हलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्यं ॥ १५ ॥ तत्र हलकुलिकविपकुदालालित्रकमृगशृङ्गकाष्ठाग्युचारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाहकिंची सकायसत्थं किंची परकाय तदुभयं किंचि । एवं तु दव्वसत्वं भावे अ असंजमो सत्थं ॥ ९६ ॥ किश्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चिपरकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशखं, भावे पुनः 'असंयमः' दुष्पयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेमुं। जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ ९७॥ यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह नधि य सि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥९८॥ पूर्वार्द्ध गतार्थं, केषाश्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाशित्तु प्राणानप्यतिपातयेयुBारिति । तथा हि भगवत्या दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आमलक र CKER wwwandltimaryam शस्त्रद्वारम् एवं शस्त्रस्य भेदाः, वेदना दवारं ~69~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy