________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [९०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
अध्ययनं १
सूत्रांक
उद्देशकः२
[१३]
दीप अनुक्रम [१३]
श्रीआचा- णता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र
तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परसरावगाहप्रतिपिपादयिषयाऽऽह-- (शी०) थायरपुदविकाइयपज्जत्ती अन्नमन्नमोगाढो । सेसा ओगाहंते सुहुमा पुण सब्बलोगंमि ॥९१॥
बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगादमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाश्चमदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाहचंकमणे य हाणे निसीयण तुयट्टणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥ ९२॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य। भंडाणंपि य करणे उपभोगविही मणुस्साणं ॥ १३॥
चमणोद्धस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणउच्चारप्रश्रवणउपकरणनिक्षेपआलेपनाहरणभूषणक्रयविक्रयकृषीकरAणभण्डकपट्टनादिघूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ॥ यद्येवं ततः किमित्यत आह
एएहिं कारणेहिं हिंसंति पुढविकाइए जीये। सायं गवेसमाणा परस्स दुक्खं उदीरति ॥ ९४॥
एभिश्चमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सात' सुखमात्मनोऽन्वेषयन्तः परदुःखा-| वन्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, परस्य' पृथिव्याश्रितजन्तुराशेः
'दुःखम्' असातलक्षणं तदुदीरयन्ति-उत्सादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्र
॥३२॥
wwwandltimaryam
पृथिवीकायिकस्य परिमाणद्वारं एवं उपभोगद्वारं
~68~#