________________
आगम
(०१)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३६१]
श्रीआचा
राङ्गवृत्तिः (शी० )
॥ ३३८ ॥
Jan Esticator
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२७], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
'भिलुग'त्ति स्फुटितकृष्णभूराजिः विषमं - निम्नोन्नतं विज्जलं --कर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे' मार्गान्तरे श्रुतस्क ०२ सति ऋजुना पथा न गच्छेदिति ॥ तथा* चूलिका १
पिण्डेष०१ उद्देशः ५
से भिक्खु बा० गाहाइकुलस्स दुबारवाहं कंटगबुंदियाए परिपिटियं पेहाए सेसिं पुत्र्वामेव उग्गहं अणणुन्नविय अपडिलेहिय अप्पमज्जिय नो अवंगुणिज्ज वा पबिसिन वा निक्खनिज वा, तेसिं पुष्वामेव उम्म अणुन्नविय पडिलेहिय पडिलेहिय मजिय पमजिय तो संजयामेव अवंगुणिज वा पविसेज वा निक्खमेज वा ॥ ( सू० २८ )
स भिक्षुर्भिक्षार्थी प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहंति द्वारभागस्तं कण्टकशाखया 'पिहितं' स्थगित प्रेक्ष्य येषां तगृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्रा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेजत्ति नैवोद्घाटयेद् उद्घाटय च न प्रविशेनापि निष्क्रामेत्, दोषदर्शनात्, तथाहि गृहपतिः प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्यचेत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह-स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्या दिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनलनाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा त त्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्घाट्य प्रवेष्टव्यमिति । तत्र प्रविष्टस्य विधिं दर्शयितुमाह
से मिक् या २ से जं पुण जाणिज्जा समणं वा माहणं वा ग्रामपिंडोलगं वा अतिहिं वा पुव्यपविद्धं पेहाए नो वेसिं सं
For Pantry O
~681~#
।। ३३८ ॥