SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२६] दीप अनुक्रम [ ३६० ] “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२६], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः प्रमृज्यात्, कर्दमादि शोधयेदित्यर्थः, तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत्, नोद्वर्त्तनादिनोद्वलेत् नापि तदेवेषच्छुष्कमुद्वर्त्तयेत् नापि तत्रस्थ एव सकृदातापयेत् पुनः पुनर्वा प्रतापयेत्, यत्कुर्यात्तदाह-स भिक्षुः 'पूर्वमेव' तदनन्तरमेवाल्परजस्कं तृणादि याचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं 'प्रमृज्यात्' शोधयेत् शेषं सुगममिति ॥ किश्व - भिक्खू या से पुष्प जाणिज्जा गोणं वियालं पडिप पेहाए महिसं वियालं पढिपहे पेहाए, एवं मणुस्सं आसं हि सीद्दं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिडयं वियालं पहिहे पेहाए सइ परकमे संजयामेव परकमेज्जा, नो उज्जयं गच्छिना से भिक्खू वा० समाणे अंतरा से उवाओ वा खाए वा कं वा घीया मिलगा वा विसमे वा बिजले वा परियाबञ्जिज्ञा, सइ परकमे संजयामेव, नो उज्जयं गच्छा ॥ ( सू० २७ ) स भिक्षुर्भिक्षार्थं प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्रवादिकमास्त इति तन्मार्गे रुन्धानं 'गां' बलीवर्दे 'व्यालं' दृप्तं दुष्टमित्यर्थः, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमं, यावत्सति पराक्रमे - मार्गान्तरे ऋजुना पथाऽऽत्मविराधनासम्भवान्न गच्छेत्, नवरं 'विगं'ति वृकं 'द्वीपिनं' चित्रकम् 'अच्छंति ऋक्षं 'परिसर'न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति शृगालाकृतिलमिटको रात्री को को इत्येवं रारटीति, 'चित्ताचिलडयं'ति आरण्यो जीवविशेषस्तमिति ॥ तथा--स भिक्षुर्भिक्षार्थं प्रविष्टः सन् मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्सर्यापद्येत- स्यात्, तद्यथा - 'अवपातः' गर्त्तः स्थाणुर्वा कण्टको वा घसी नाम-स्थलादधस्तादवतरणं Etication Intemational For Pantry Use Only ~680 ~# www.indiary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy