SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१७], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत १७ दीप अनुक्रम [३५१] भवइ, दंडेण वा अट्रीण वा मुट्ठीण वा लेलुणा वा कवालेण वा अभियपुत्वेण वा भवइ, सीओदएण वा उस्सितपुल्चे भवद, रयसा वा परिघासियपुब्वे भवइ, अणेसणिज्जे वा परिभुत्तपुब्वे भवइ, अन्नेसि वा विजमाणे पडिग्गाहियपुग्वे भवइ, तम्हा से संजए नियंठे तहप्पगार आइनावमा णं संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए । (सू. १७) RI स भिक्षुर्यदि पुनरेवंभूतं प्रामादिकं जानीयात् , तद्यथा-ग्रामे वा नगरे वा यावद्राजधान्यां वा सङ्कडिर्भविष्यति, तत्र च चरकादयोऽपरे वा भिक्षाचराः स्युरतस्तदपि प्रामादिकं सङ्खडिप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय न सत्र गमनं कुर्वादित्यर्थः॥ तद्गतांश्च दोषान् सूत्रेणैवाह केवली ब्रूयाद् यथैतदादानं-कर्मोपादानं वर्तत इति दर्शयति-सा च सङ्खडिः आकीर्णा वा भवेत्-चरकादिभिः सङ्खला 'अवमा'हीना शतस्योपस्कृते पञ्चशतोपस्थानादिति, तां चाकीर्णामवमा चानुप्रविशतोऽमी दोषाः, तद्यथा-पादेनापरस्य पाद आक्रान्तो भवेत् , हस्तेन वा हस्तः संचालितो भवेत् , 'पात्रेण वा' भाजनेन वा 'पात्रं |भाजनमापतितपूर्वं भवेत् , शिरसा वा शिरः सङ्घट्टितं भवेत् , कायेनापरस्य-वरकादेः कायः सबोभितपूर्वो भवेदिति, स च चरकादिरारुषितः कलहं कुर्यात् , कुपितेन च तेन दण्डेनास्मा वा मुष्टिना वा लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो| भवेत् , तथा शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्पितो भवेत् । एते तावत्सङ्कीर्णदोषाः, अवमदोषाश्चामी-अने६षणीयपरिभोगो भवेत् , स्तोकस्य संस्कृतत्वात्मभूतत्वाचार्थिनां, प्रकरणकारस्यायमाशयः स्याद्-यथा मप्रकरणमुद्दिश्यते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धिनाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः स्यादिति, कदाचिद्वा दात्राऽन्यस्मै दातुमभिवामिछत, तच्चान्यस्मै दीयमानमन्तराले साधुहीयात्, तस्मादेतान् दोषानभिसंप्रधायेंद्र wwwandltimaryam ~668~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy