SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७] दीप अनुक्रम [३५१] श्रीआचारागवृत्तिः (शी०) ॥ ३३२ ॥ “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१७], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः संयतो निर्ग्रन्थस्तथाप्रकारामाकीर्णाभवमा वा सङ्घडि विज्ञाय सङ्घडिप्रतिज्ञया नाभिसंधारयेद् गमनायेति ॥ साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह से भिक्खू वा २ जाव समाणे से जं पुण जाणिवा असणं वा ४ एसणिजे सिया अणेसणिजे सिया वितिगिछसमाच त्रेण अप्पाणेण असमाहडाए लेसाए तहपगार असणं वा ४ लाभे संते नो पडिगाहिजा || (सू. १८) स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमध्येवं शङ्केत, तद्यथा - विचिकित्सा - जुगुप्सा वाऽनेषणीयाशङ्का तथा समापन्नः - शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया ले| श्यया- उद्गमादिदोषदुष्टमिदमित्येवं चित्तविलुत्याऽशुद्धा लेश्या - अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेपणीयं शङ्कादोषदुष्टमाहारादिकं सति लाभे ""जं संके तं समावओ” इति वचनान्न प्रतिगृह्णीयादिति ॥ साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह Jan Estication Intemational से मिक्सू० गादावइकुलं पविसिकामे सधं भंडगमायाए गाहावइकुलं पिंडवायपडियाए पविसिज वा निक्खमि वा ॥ सेभिक्खू वा २ बहिया विहारभूमिं वा वियारभूमिं वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमावाए बहिया बिहा रभूमिं वा वियारभूमिं वा निक्खमिज्ज वा पविसिज वा ।। से भिक्खू वा २ गामाणुगामं दूइजमाणे सब्वं भंडगमायाए गामाशुगामं दूइजिज्जा ॥ ( सू. १९) १ ये शत तं समापयेत. For Pantry Use Onl #~699~ श्रुतस्कं०२ चूलिका १ पिण्डेष०१ उद्देशः ३ ॥ ३३२ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy