SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१५], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत |१५ दीप अनुक्रम [३४९] अस्मरणाचैवं चिन्तयेद्-यथाऽहं गृहस्थ एव, यदिवा-स्त्रीविग्रहे शरीरे 'विपर्यासीभूतः' अध्युपपन्नः 'क्लीचे वा' नपुंसके वा, सा च स्त्री नपुंसको वा, तं भिक्षुम् 'उपसङ्क्रम्य' आसन्नीभूय यात्, तद्यथा-आयुष्मन् ! श्रमण ! खया सहै कान्तमहं प्रार्थयामि, तद्यथा-आरामे वोपाश्रये वा कालतश्च रात्री वा विकाले वा, तं भिक्षु प्रामधमैंः-विषयोपभोगगतैमायापारैनियन्त्रितं कृत्वा, तद्यथा-मम त्वया विप्रियं न विधेयं, प्रत्यहमहमनुसर्पणीयेति, एवमादिभिर्नियम्य प्रामासन्ने ४वा कुत्रचिद्रहसि मिथुन-दाम्पत्यं तत्र भवं मैथुनम्-अब्रह्मेति तस्य धर्माः-तद्गता व्यापारास्तेषां परियारणा-आसेवना तया 'आउद्दामो'त्ति प्रवद्महे, इदमुक्तं भवति-साधुमुद्दिश्य रहसि मैथुनप्रार्थना काचित्कुर्यात् , तां चैकः कश्चिदेकाकी वा 'साइजेज'त्ति अभ्युपगच्छेत् , अकरणीयमेतद् एवं 'सङ्ख्याय' ज्ञात्वा सङ्घडिगमनं न कुर्याद् , यस्मादेतानि 'आयतनानि कर्मोपादानकारणानि 'सन्ति' भवन्ति 'संचीयमानानि' प्रतिक्षणमुपचीयमानानि, इदमुक्कं भवति-अ-18 दान्यास्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाः प्रत्यपाया भवन्ति तस्मादसी संयतो निर्ग्रन्थस्तथाप्रकारां स-1 डिं पुरःसङ्खडिं पश्चात्सङ्कडिं वा सङ्कडिं ज्ञात्वा सङ्घडिप्रतिज्ञया 'नाभिसंधारयेद् गमनाय' गन्तुं न पर्यालोचयेदित्यर्थः । तथा से भिक्खू वा २ अन्नयरिं संखडिं सुच्चा निसम्म संपहावइ उस्सुयभूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्व इयरेयरेहि कुलेहिं सामुदाणियं एसिय बेसिव पिंडवार्य पडिग्गाहित्ता आहारं आहारित्तए, माइहाणं संफासे, नो एवं करिजा ॥ से तत्व कालेण अणुपथिसित्ता तस्थियरेयरेहिं कुलेहिं सामुदाणिय एसियं वेसियं पिंडवार्य पढिगाहित्ता आहार आहारिजा ॥ (सू. १६) भा. सू. ५६ Likok awajanslitnarmarg ~666~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy