SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१५], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचाराङ्गवृत्तिः (शी) ॥३३॥ दीप अनुक्रम [३४९] • उपसंकमित्तु बूथा-भाउसंती समणा! अहे आरामंसि वा अहे उवस्सयसि वा राओ वा वियाले वा गामधम्मनियंतिय श्रुतस्कं०२ कटु रहस्सियं मेहुणधम्मपरियारणार आउट्टामो, तं चेवेगईओ सातिजिजा-अकरणि चेयं संखाए एए आयाणा चूलिका १ (आवतणाणि) संति संविजमाणा पञ्चवाया भवति, तम्हा से संजए नियंठे तहप्पगार पुरेसंखडिं चा पच्छासंखडिं वा पिण्डप०१ संखडिं संखढिपडियाए नो अभिसंधारिजा गमणाए । (सू०१५) उद्देशः३ द्र स भिक्षुः 'एकदा कदाचिद् एकचरो वा 'अन्यतरां' काञ्चित्पुर सङ्घडि पश्चात्सङ्घडि वा 'सङ्खडि मिति सङ्कडिभ तम् 'आस्वाय भुक्त्वा तथा पीत्वा शिखरिणीदुग्धादि, तच्चातिलोलुपतया रसगृङ्ख्याऽऽहारितं सत् 'छडेज वा छर्दैि विदध्यात्, कदाचिच्चापरिणतं सद्विशूचिकां कुर्यात् , अन्यतरो वा रोगः-कुष्ठादिकः आतङ्कस्त्वाशुजीवितापहारी शूलाद्रादिकः समुत्पधेत, केवली-सर्वज्ञो यात्, यथा 'एतत् सङ्खडीभक्तम् 'आदानं' कर्मोपादानं वर्तत इति । यथैतदा दानं भवति तथा दर्शयति-इहेति सङ्कडिस्थानेऽस्मिन् वा भवेऽमी अपायाः आमुष्मिकास्तु दुर्गतिगमनादयः, खलु-1 शब्दो वाक्यालङ्कारे, भिक्षणशीलो भिक्षः स गृहपतिभिस्तद्धार्याभिर्वा परिव्राजकः परित्राजिकाभिर्वा सार्द्धमेकद्यम्-एक-15 वाक्यतया संप्रधार्य 'भो' इत्यामन्त्रणे एतानामन्य चैतदर्शयति-सङ्खडिगतस्य लोलुपतया सर्व संभाव्यत इत्यतस्तै~तिमिनं 'सॉर्ड'ति सीधुमन्यद्धा प्रसन्नादिकं 'पातुं' पीत्वा ततः 'हुरवत्था वा बहिर्वा निर्गत्योपाश्रयं याचेत, यदा च प्रत्युपेक्षमाणो विवक्षितमुपाश्रयं न लभेत ततस्तमेवोपाश्रयं यत्रासौ सङ्घडिस्तत्रान्यत्र वा गृहस्थपरिवाजिकादिभिर्मि-151॥३३॥ ६ श्रीभावमापयेत, तत्र चासावन्यमना मत्तो गृहस्थादिको विपर्यासीभूत आत्मानं न स्मरति, स वा भिक्षुरात्मानं न स्मरेत् | ~665~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy