SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक रकं वा संस्तारयेत् , गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्-यथैषः-साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामोत्ति निर्ग्रन्थः अकिश्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अने कदोषदुष्टां सङ्कडि विज्ञाय सा पुरःसङ्कडिः पश्चात्सङ्खडिवो भवेत् , जातनामकरणविवाहादिका पुरःसङ्घडिः तथा| ४ मृतकसङ्कडिः पश्चात्सङ्कडिरिति, यदिवा पुर:-अग्रतः सङ्खडिभविष्यति अतोऽनागतमेव यायात्, वसतिं वा गृहस्थः संस्कुर्यात् , वृत्ता वा सङ्घडिरतोऽत्र तच्छेपोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वां सङ्घडि सङ्खडिप्रतिज्ञया सानोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्य-सम्पूर्णता भिक्षुभाषस्य यत्सर्वथा सल-IN डिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः ।। [१३]] दीप अनुक्रम [३४७]] उक्तो द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके दोषसंभवात्सङ्खडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह से एगइओ अन्नयर संखडिं आसित्ता पिबित्ता छडिज वा वमिज वा भुत्ते वा से नो सम्म परिणमिजा अन्नपरे वा से दुक्खे रोगायके समुप्पजिजा केवली बूया आयाणमेयं ॥ (सू०१४) इह खलु भिक्खू गाहावईहि था गाहावईणीहिं वा परिवायएहिं वा परिवाईयाहि वा एगजं सद्धिं सुंई पाउं भो वइमिस्स हुरत्या वा उवस्सयं पडिलेहेमाणो नो लभिजा तमेव उवस्सयं संमिस्सीभावमावजिजा, अन्नमणे वा से मत्ते विपरियासियभूए इविविग्गहे ना किलीचे वा तं भिक्खु www.onditimaryam | प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", तृतीय-उद्देशक: आरब्धः ~664~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy