________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [...१३], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूनाका
[१३]
दीप अनुक्रम
श्रीआचा
तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं श्रुतस्क०२ राङ्गवृत्तिःवा अनिसृष्टम (टं वाऽ)भ्याहृतमि( तं बेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुञ्जीत, स हि प्रकरणकर्तवमभिसंधार- चूलिका १ (शी०) येत्-यथाऽयं यतिर्मताकरणमुद्दिश्यहायातः, तदस्य मया येन केनचित्प्रकारेण देवमित्यभिसन्धायाधाकर्मादि विदध्या-18 पिण्डैष०१
दिति, यदिवा यो हि लोलुपतया सङ्कडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किश्व--सङ्खडिनिमि-पट। | उद्देशः२ ॥३२९॥
तमागच्छतः साधूनुद्दिश्य गृहस्थ एवंभूता बसतीः कुर्यादित्याह
अस्संजए भिक्खुपडियाए खुड़ियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड़ियदुवारियाओ कुजा, समाओ सिज्जाओ विसमाओ कुजा, विसमाओ सिज्जाओ समाओ कुजा, पवायाओ सिनाओ निवायाओ कुशा, निवायाओ सिजाओ पवायाओ कुना, अंतो वा बहिं वा उवस्सथस्स हरियाणि छिदिय छिंदिय दालिय दालिय संथारगं संधारिजा, एस विलुंगयामो सिजाए, तम्हा से संजए निबंठे तहप्पगारं पुरेसंखडि वा पच्छासंखडिं वा संखडि संखडिपडियाए नो अभिसं
धारिमा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए (सू० १३) तिबेमि ।। पिण्डषणाध्ययने द्वितीयः १-१-२ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:-सङ्कटद्वाराः सत्यस्ता महाद्वाराः कुर्यात् , व्यत्ययं वा कार्यापेक्षया कुर्यात् , तथा समाः शय्या-बसतयो विषमाः सागारिकापातभयात् कुर्यात् , साधुसमाधानार्थ वा व्यत्ययं कुर्यात् , तथा प्रवाताः शय्याः शीतभयानिवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्यय | ||३२ |विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिवा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात् , संस्ता
[..३४७]
wwwandltimaryam
~663~#