________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
BEST
सूत्राक
[१३]]
दीप अनुक्रम [३४७..]
मिश्र वा अच्छिज्ज वा अणिसिह वा अभिहडं वा आहहु दिजमाणं भुजिजा ॥ स भिक्षुः 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्ज्यन्ते-विराध्यन्ते प्राणिनो यत्र सा सङ्कडिस्तां ज्ञात्वा तत्पतिज्ञया नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनर्नामेषु परिपाव्या पूर्वप्रवृत्तं गमनं ||
तत्र च सङ्खडिं परिज्ञाय यद्विधेयं तद्दशयितुमाहPI स भिक्षुर्यदि 'प्राचीनां पूर्वस्यां दिशि संखडिं जानीयात्ततः 'प्रतीचीनम्' अपरदिग्भागं गच्छेत् , अथ प्रतीचीनां
जानीयात्ततः प्राचीनं गच्छेत् , एवमुत्तरत्रापि व्यत्ययो योजनीयः, कथं गच्छेत् -'अनाद्रियमाणः' सङ्खडिमनादरयन्नित्यर्थः, एतदुक्तं भवति यत्रैवासी सङ्खडिः स्यात्तत्र न गन्तव्यमिति, क चासौ स्यादिति दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, करादिगम्यो वा ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेट, कर्बट-कुन-15
गरे, सर्वतोऽर्द्धयोजनासरेण स्थितग्राम मडम्बं पत्तनं यस्य जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकर:-तायादिदेरुत्पत्तिस्थानं, द्रोणमुखं यस्य जलस्थलपथावुभावपि, निगमा-वणिजस्तेषां स्थान नैगमम् , आश्रमं यत्तीर्थस्थानं, राज
धानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूतानां भाण्डानां प्रवेश इति, तत्रैतेषु स्थानेषु सङ्खडिं ज्ञात्वा सङ्क
डिप्रतिज्ञया न गमनम् 'अभिसंधारयेत्' न पोलोचयेत्, किमिति , यतः केवली ब्रूयात् 'आदानमेतत् कर्मोपादानसमेतदिति, पाठान्तरं वा 'आययणमेय'ति आयतनं-स्थानमेतदोषाणां यत्सङ्खडीगमनमिति, कथं दोषाणामायतनमिति का दर्शयति-संखटि संखडिपडियाए'त्ति, या या सङ्कडिस्तां ताम् 'अभिसन्धारयतः' तातिज्ञया गच्छतः साधोरवश्यमे
wwwandltimaryam
~662~#