SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१२] दीप अनुक्रम [ ३४६ ] श्री आचाराङ्गवृत्तिः (शी०) ।। ३२८ ।। “आचार” - अंगसूत्र-१ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१२], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः |र्वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथा ऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्घडिविशेषे न प्रविशेदिति ॥ एतदेव सविशेषणं ग्राह्यमाह अथ पुनरेवंभूत माहारादिकं जानीयात् तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुञ्जानान् 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा - गृहप तिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात्, तद्यथा-आयुष्मति ! भगिनि । इत्यादि, | दास्यसि मामन्यतरद्भोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कुलस्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात् तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह Jan Estication Intemational से भिक्खू वा २ परं अद्धजोयणमेराए संखद्धिं नथा संखडिपडियाए नो अभिसंधारिजा गमणाए । से भिक्खू वा २ पाईणं संखडि नचा पडणं गच्छे अणाढायमाणे, पडीणं संखर्डि नथा पाईणं गच्छे अणाढायमाणे, दाहिणं संखा तथा उदीणं गच्छे अणाढायमाणे, उईणं संखfs नया दाहिणं गच्छे अणाढायमाणे जत्येव सा संखडि सिया, तंजा मंसि वा नगरंसि वा खेडंसि वा कब्बडंसि वा महंयंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिसि वा संखार्ड संखडिपडियाए नो अभिसंधारिजा गमणाए, केवली सूया आयाणमेयं संखद्धिं संखढिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पा For Pantry Use Only ~661~# * श्रुतस्कं० २ ४ चूलिका १ पिण्डैष०१ उद्देशः २ ॥ ३२८ ॥
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy