SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१०], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: **** प्रत सूत्राक [१०] *** दीप अनुक्रम [३४४] उक्तः प्रथमोदेशका, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धा-इहानन्तरोदेशके पिण्डः प्रतिपादितस्तदि-|| हापि सद्भतामेव विशुद्धकोटिमधिकृत्याह से भिक्खू पा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिजा-असणं वा ४ अहमिपोसहिएमु वा अद्वमासिएमु वा मासिएमु वा दोमासिएमु वा तेमासिएसु वा चाउम्मासिएमु वा पंचमासिएमु वा छम्मासिएसु वा उऊम वा उतसंधीसु वा उउपरियट्टेसु वा बहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्सागो परिएसिजमाणे पहाए दोहिं उक्वाहि परिएसिजमाणे पेहाए तिहिं उक्साहिं परिएसिजमाणे पेहाए कुंभीमुहाओ वा कलोवाइओ वा संनिहिसंनिचयाओ वा परिणसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकडं जाव अगासेविय अफासुर्य जाव नो पहिग्गाहिजा ।। अह पुण एवं जाणिज्जा पुरिसंतरकडं जाब आसेवियं फासुयं पडिग्गाहिजा ॥ (सू०१०) स भावभिक्षुर्यत्पुनरशनादिकमाहारमेवंभूतं जानीयात्, तद्यथा-अष्टम्यां पौषधः-उपवासादिकोऽष्टमीपौषधः सर 8 विद्यते येषां तेऽष्टमीपौषधिका-उत्सवाः तथाऽर्द्धमासिकादयश्च ऋतुसन्धिः-ऋतोः पर्यवसानम् ऋतुपरिवर्त:-ऋत्वन्तरम् , इत्यादिषु प्रकरणेषु बहन श्रमणब्राह्मणातिथिकृपणवणीमगामेकस्मास्पिठरका गृहीत्वा कूरादिक 'परिएसिज्जमा'त्ति तदीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्ट्वा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ बत्ति पिच्छी पिटकं वा तस्माद्वैकस्माविति, सन्निधेः-गोरसादेः संनिचयस्तस्माद्वति, ['तओ एवंविहं जावंतिवं पिंड समणादीण परिएसिज्जमाणं पेहाए'ति,] एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषा * * * wwwandltimaryam | प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा", दवितीय-उद्देशक: आरब्ध: ~658~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy