________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [८], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
(शी)
दीप अनुक्रम [३४३]
श्रीआचा-18| स भिक्षुर्याबद्गृहपतिकुलं प्रवेष्टुकामः से-तच्छब्दार्थे स च वाक्योपन्यासार्थः, यानि पुनरेवंभूतानि कुलानि जानीयात् श्रुतस्कं०२ राङ्गवृत्तिः तद्यथा-इमेषु कुलेषु 'खलु' वाक्यालङ्कारे 'नित्य प्रतिदिनं 'पिण्ड' पोषो दीयते, तथा अग्रपिण्डः-शाल्योदनादेः प्रथम- चूलिका १
मुदत्य भिक्षार्थ व्यवस्थाप्यते सोऽपिण्डो नित्यं भागः-अर्धपोपो दीयते, तथा नित्यमुपार्द्धभागः-पोपचतुर्थभागः, पिण्डैष०१
तथाप्रकाराणि कुलानि 'नित्यानि' नित्यदानयुक्तानि नित्यदानादेव 'निइउमाणाइ'न्ति नित्यम् 'उमाण'ति प्रवेशः स्वप- उद्देशः१ ॥ ३२६॥ क्षपरपक्षयोर्येषु तानि तथा, इदमुक्तं भवति-नित्यलाभात्तेषु स्वपक्षः-संयतवर्गः परपक्षा-अपरभिक्षाचरवर्गः सर्वो भिक्षार्थं
प्रविशेत् , तानि च बहुभ्यो दातव्यमिति तथाभूतमेव पाकं कुर्युः, तत्र च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः।
स्यादित्यतस्तानि नो भक्तार्थ पानार्थ वा प्रविशेन्निष्कामेद्वेति ॥ सर्वोपसंहारार्धमाहPL एतदिति यदादेरारभ्योक्तं खलुशब्दो वाक्यालङ्कारार्थः, एतत्तस्य भिक्षोः 'सामग्यं समग्रता यदुद्गमोसादनग्रहण
षणासंयोजनाप्रमाणेङ्गालधूमकारणः सुपरिशुद्धस्य पिण्डस्योपादानं क्रियते तज्ज्ञानाचारसामभ्यं दर्शनचारित्रतपोवीयोंचारसंपन्नता चेति, अधवैतत्सामय्यं सूत्रेणैव दर्शयति-यत् 'सर्वार्थः सरसविरसादिभिराहारगतैः यदिवा रूपरसगन्धस्पर्शगतः सम्यगितः समितः, संयत इत्यर्थः, पञ्चभिवा समितिभिः समितः शुभेतरेषु रागद्वेषविरहित इतियावत्, एवंभूतश्च सह हितेन वर्तत इति सहितः, सहितो वा ज्ञानदर्शनचारित्रैः, एवंभूतश्च सदा 'यतेत' संयमयुक्तो भवेदित्युपदेशः, ब्रवीमीति जम्बूनामान सुधर्मस्वामीदमाह-भगवतः सकाशाच्छ्रत्वाऽहं ब्रवीमि, न तु स्वेच्छयेति । शेष पूर्ववदिति ॥ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ।।
३२६॥
~657~#