SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [८], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दीप अनुक्रम [३४२] MARACK अणासेवियं अफामुयं अणेसणिज्जं जाव नो पडिग्गाहिजा । अह पुण एवं जाणिज्जा पुरिसंतरकडं बहियानीहडं अत्तट्टियं परिभुत्तं आसेवियं फासुवं एसणिजं जाव पडिग्गाहिज्जा ।। (सू०८) | स भिक्षुर्यत्पुनरशनादि जानीयात्, किंभूतमिति दर्शयति-बहून् श्रमणब्राह्मणातिथिकृपणवणीमकान् समुद्दिश्य श्रमणाद्यर्थमिति यावत्, प्राणादींश्च समारभ्य यावदाहृत्य कश्चिद् गृहस्थो ददाति, तत्तथाप्रकारमशनाद्यपुरुषान्तरकृत-12 मबहिनिर्गतमनात्मीकृतमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् । इयं च “जाबतिया भिक्ख"त्ति, एतद्व्यत्ययेन ग्राह्यमाह-अथशब्दः पूर्वापेक्षी पुनःशब्दो विशेषणार्थः, अथ स भिक्षुः पुनरेवं जा-12 नीयात, तद्यथा-पुरुषान्तरकृतम्' अन्यार्थं कृतं बहिनिर्गतमात्मीकृतं परिभुक्तमासेवितं प्रासकमेषणीयं च ज्ञात्वा | लाभे सति प्रतिगृह्णीयात्, इदमुक्तं भवति-अविशोधिकोटिर्यथा तथा न कल्पते, विशोधिकोटिस्तु पुरुषान्तरकृतात्मीयकृतादिविशिष्टा कल्पत इति ॥ विशुद्धिकोटिमधिकृत्याह से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे दिजइ अग्गपिंडे दिजाइ नियए भाए दिजइ नियए अवडुभाए बिजइ, तहपगाराई कुलाई निइयाई निउमाणाई नो भत्ताए वा पाणाए वा पविसिव वा निक्खमिज वा ।। एयं खलु तस्म भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सब्बट्रेहिं समिए सहिए सवा जए (सू०९)त्तिबेमि ।। पिण्डैषणाध्ययन आद्योद्देशकः ।। १-१-१॥ १ याचसो भिक्षा, walpatnamang ~656~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy