________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [६], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
दीप अनुक्रम [३४०]]
श्रीआचा-बर्गतमनिर्गत वा, तथा तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तथा तेनैव दात्रा तस्माद्बहुपरिभुक्तमपरिभुक्तं वा, तथा स्तोक- श्रुतस्क०२ राङ्गवृत्तिःह मास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयादिति । एतच्च प्रथमच-16चूलिका १ (शी०) दारमतीर्थकृतोरकल्पनीयं, मध्यमतीर्थकराणां चान्यस्य कृतमन्यस्य कल्पत इति । एवं बहन साधर्मिकान् समुद्दिश्य प्राग्व-1 पिण्डैष०१ चर्चः । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योजनीयमिति ॥ पुनरपि प्रकारान्तरेणाविशुद्धिकोटिमधिकृत्याह
उद्देशः १ ॥३२५॥
से भिक्खू, पा० आव समाणे से जं पुण जाणिज्जा असणं वा ४ बहवे समणा माहणा अतिहि किवणवणीमए पगणिय २
समुधिस्स पाणाई वा ४ समारब्भ जाव नो पडिग्गाहिजा ।। (सू०७) | स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टस्तद्यत्पुनरेवंभूतमशनादि जानीयात् , तद्यथा-बहून श्रमणानुद्दिश्य, ते च ४/पञ्चविधा:-निर्गन्धशाक्यतापसगरिकाजीविका इति, ब्राह्मणान् भोजनकालोपस्थाय्यपूर्वो वाऽतिथिस्तानिति कृपणा-5 &ादरिद्रास्तान् वणीमका बन्दिप्रायास्तानपि श्रमणादीन बहून् 'उद्दिश्य' प्रगणय्य प्रगणय्योद्दिशति, तद्यथा-द्वित्राः।
श्रमणाः पञ्चषाः ब्राह्मणा इत्यादिना प्रकारेण श्रमणादीन् परिसइख्यातानुद्दिश्य, तथा प्राण्यादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽपासुकमनेषणीयमाधाकर्म, एवं मन्यमानी लाभे सति न प्रतिगृह्णीयादिति ॥ विशोधिकोटिमधिकृत्याहसे भिक्खू वा भिक्खूणी पा० आव पविढे समाणे से जं पुण जाणिज्जा-असणं वा ४ बहवे समणा मारणा अतिहिं किवण
| ३२५॥ वणीभए समुदिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकर्ड वा अबहियानीहडं अणत्तद्वियं अपरिनुत्तं
wwwandltimaryam
~655~#