SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [६], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दीप अनुक्रम [३४०]] रम्भ समुहिस्सकीय पामि अच्छिन्नं अणिसद्ध अभिहढं आहट्ट चेएइ, तं तहष्पगारं असणं वा ४ पुरिसंतरकर्ड या अपुरिसंतरकडं वा पहिया मीहई वा अनीहई वा अचट्ठियं वा अणत्तद्वियं वा परिभुतं वा अपरिगुतं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पडिग्गाहिजा, एवं बहवे साहम्मिया एणं साहम्मिणि बहवे साहम्मिणीओ समुहिस्स चत्तारि आलाक्गा भाणियब्वा ।। (सू०६) स-भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं मो प्रतिगृह्णीयादिति सम्बन्धः, 'अस्संपडियाए'ति, न विद्यते स्व-द्रव्यमस्य सोऽयमस्वो-निम्रन्थ इत्यर्थः, तत्प्रतिज्ञया कश्चिद्गृहस्थः प्रकृतिभद्रक एक 'साधर्मिक' साधु 'समुदिश्य' अस्वोऽयमित्यभिसन्धाय 'प्राणिनो भूतानि जीवाः सत्त्वाश्च एतेषां किश्चिझेदाभेदः, तान् समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भारम्भा गृहीताः, एतेषां च स्वरूपमिदम्-"संकप्पो संरभो परियावकरो भवे समारंभो । आरिंभो उद्दवओ सुद्धनयाणं तु सम्वेसि ॥ १ ॥” इत्येवं समारम्भादि 'समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा 'क्रीतं मूल्यगृहीतं 'पामिचं' उच्छिन्नकम् 'आच्छेद्यं परस्माद्बलादाच्छिन्नम् 'अणि-14 सिह'ति 'अनिसृष्टं' तरस्वामिनाऽनुत्सङ्कलितं चोल्लकादि 'अभ्याहतं गृहस्थेनानीतं, तदेवंभूतं कीताबाहत्य 'चेएईत्ति मावदाति, अनेनापि समस्ता विशुद्धिकोटिगृहीता, 'तद्' आहारजातं चतुर्विधमपि 'तथाप्रकारम्' आधाकमोदिदोषदुष्ट पायो ददाति तस्मात्पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा अपुरुषान्तरकृतं वा-तथा तेनैव दाना कृतं, तथा गृहानि १ संकल्पः संरम्भः परितापको भवेत् समारम्भः । आरम्न उपचवतः शुयनयानां च सर्वेषाम् ॥ १॥ wwwaunaltimaryam ~654~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy