SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [४], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रुतस्कं०२ चुलिका १ पिण्डैप०१ उद्देशः१ दीप अनुक्रम [३३८] श्रीआचा- त्रापि गमन प्रतिषेधमाह-स भिक्षुर्वहिः 'विचारभूमि' सज्ञाव्युत्सर्गभूमि तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यती-| राङ्गवृत्तिः Kार्थिकादिभिः सह दोपसम्भवास प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमी प्रामुकोदकस्वच्छास्वच्छवहल्पनिर्लेपनकृतो- (शी०) पघातसद्भावाद्, विहारभूमी वा सिद्धान्तालापकविकत्यनभयात्सेहाद्यसहिष्णुकलहसद्भावाच साधुस्तां तैः सह न विशेन्नापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षुामानामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइजमाणोति ॥३२४॥ गच्छन्नेभिरन्यतीथिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रामुकामासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोष-| श्चेति ॥ साम्प्रतं तद्दानप्रतिषेधार्थमाह से भिक्खू वा भिक्खूणी बा० जाच पविढे समाणे नो अन्नउत्थियस्स वा गारस्थिवस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा विजा वा अणुपइजा वा ।। (सू०५) | स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीधिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते--एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च-तदुपष्टम्भादसंयमप्रवर्त्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह से भिक्खू वा. जाव समाणे असणं वा ४ अस्सिपडियाए एगं साहम्मियं समुहिस्स पाणाई भूयाई जीवाई सत्ताई समा ॥३२४॥ wataneltmanam ~653~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy