SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक दीप अनुक्रम [३३८] “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [४], निर्युक्तिः [२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पबिसिउकामे नो अन्नउत्थियण या गारत्थिएण वा परिहारिओ वा अप्परहारिएणं सद्धिं गाहावइकुलं पिंडवायपडियाए पविसिज्ज वा निक्खमिन वा ॥ से भिक्खु वा० बहिया वियारभूमिं वा विहारभूमिं वा निक्खममाणे वा पविसमाणे वा नो अन्नउत्थिारण वा गारत्थिएण वा परिहारिओ वा अपरिहारिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा निक्खभिजा वा पविसिज वा ॥ से भिक्खू वा० गामाणुगामं दूइजमाणे नो अन्नउत्थिपण वा जाव गामाणुगामं दूइजिजा ॥ ( सू० ४ ) भिक्षुर्याद्गृहपतिकुलं प्रष्टुकाम एभिर्वक्ष्यमाणैः सार्द्धं न प्रविशेत् प्राक् प्रविष्टो वा न निष्क्रामेदिति सम्बन्धः । यैः सह न प्रवेष्टव्यं तान् स्वनामग्राहमाह-तत्रान्यतीर्थिकाः - सरजस्कादयः 'गृहस्थाः पिण्डोपजीविनो धिग्जातिप्रभृतयः, तैः सह प्रविशताममी दोषाः, तद्यथा ते पृष्ठतो वा गच्छेयुरग्रतो वा तत्राप्रतो गच्छन्तो यदि साध्वनुवृत्त्या गच्छेयुस्ततस्तत्कृत ईर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवं च तेषां वा स्वजात्याद्युत्कर्ष इति, अथ पृष्ठतस्ततस्तत्प्रद्वेषो दातुर्चाSभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनात्र मौदर्यादौ दुर्भिक्षादों प्राणवृत्तिर्न स्यादित्येवमादयो दोषाः, तथा परिहरणं- परिहारस्तेन चरति पारिहारिकः- पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः 'अपरिहारिकेण' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दरूपेण न प्रविशेत्, तेन सह प्रविष्टानामनेषणीय भिक्षाग्रहणाग्रहणकृता दोषाः, तथाहि अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्घडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेनापि निष्क्रामेदिति ॥ तैः सह प्रसङ्गतोऽम्य Jan Estication Intemational For Pantry Use Only ~652~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy