________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [२९७] मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[०१], अंग सूत्र-[०१] “आचार” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचारावृत्तिः
(सी०) ॥३२३॥
दीप अनुक्रम [३३६]]
सति न प्रतिगृह्णीयात् । साम्प्रतमेतदेव सूत्रं विपर्ययेणाह-स एव भावभिक्षुर्याः पुनरौषधीरेवं जानीयात् , तद्यथा-'अ- श्रुतस्क०२ कृत्स्नाः' असम्पूर्णा द्रव्यतो भावतश्च पूर्ववचर्चः, 'अस्वाश्नयाः' विनष्टयोनयः, 'द्विदलकृताः' ऊर्ध्वपाटिताः 'तिर- चूलिका १ चीनच्छिन्नाः' कन्दलीकृताः तथा तरुणिकां वा फलीं जीवितादपक्रान्ता भन्नां चेति, तदेवंभूतमाहारजातं प्रासुक-13 पिण्डैष०१ मेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति ॥ ग्राह्याग्राह्याधिकार एवाहारविशेषमधिकृत्याह
उद्देशः१ से भिक्खू वा जाप समाणे से जं पुण जाणिजा-पिहुयं वा बहुरयं वा भुंजियं वा मंथु वा चाउलं वा चाउलपलंबं वा सई संभजियं अफामुयं जाव नो पडिगाहिज्जा ।। से भिक्खू वा० जाव समाणे से जं पुण जाणिज्जा-पिहुयं वा जाव चाउलपलंब
वा असई भजियं दुक्खुत्तो वा तिक्खुत्तो वा भज्जियं फासुयं एसणिज जाव पटिगाहिजा ।। (सू०३)
स भावभिक्षुहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुयं वत्ति पृथुकं जातावेकवचनं नवस्य शालिनीह्या-| दा देरग्निना ये लाजाः क्रियन्ते त इति, बहु रजः-तुषादिकं यस्मिंस्तद्बहुरजः, 'भुजियन्ति अग्यर्द्धपक्कं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्धु' चूर्ण तथा 'चाउलाः' तन्दुलाः शालिबीह्यादेः त एव चूर्णीकृतातत्कणिका वा चाउलपलंबंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभजिय'ति आमर्दितं किञ्चिदग्निना किश्चिदपरशस्त्रेणापासुकमनेपणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत्, नवरं यदसकृद्-अनेकशोऽयादिना पक्कमामर्दितं वा दुष्पवादिदोषरहितं प्रासुकं मन्यमानो लाभे सति गृह्णीयादिति ॥ ॥३२३॥ साम्प्रतं गृहपतिकुलप्रवेशविधिमाह
wataneltmanam
~651~#