SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१], मूलं [१],नियुक्ति: [१६/२९७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दीप अनुक्रम [३३५] | पिण्डैषणाध्ययनादारभ्यावग्रहप्रतिमाध्ययनं यावदेतानि सप्ताध्ययनानि प्रथमा चूडा, सप्तसप्तकका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः, सा च पञ्चमी चूडेति । तत्र चूडाया निक्षेपो नामादिः पडिधः, नाम| स्थापने क्षुण्णे, द्रव्यचूडा व्यतिरिक्ता सचित्ता कुकुंटस्य अचित्ता मुकुटस्य चूडामणिः मिश्रा मयूरस्य, क्षेत्रचूडा लोकनिष्कुटरूपा, कालचूडाऽधिकमासकस्वभावा, भावचूडा त्वियमेव, क्षायोपशमिकभाववर्तित्वात् । इयं च सप्ताध्यसायनामिका, तत्राद्यमध्ययन पिण्डैपणा, तस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यावन्नामनिष्पन्ने निक्षेपे पिण्डैपणाऽध्ययनं, तस्य निक्षेपद्वारेण सर्वा पिण्डनियुक्तिरत्र भणनीयेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अगुपविट्रे समाणे से जं पुण जाणिजा-असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहि वा वीपहिं वा हरिएहि वा संसर्त उम्मिस्सं सीमोदएण वा ओसित्तं रयसा वा परिचोसियं वा तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं या परहत्थंसि वा परपायसि वा अफासुयं अणेसणिजंति मन्नमाणे लाभेऽवि संते नो पडिग्गाहिजा ॥ से य आहच पडिग्गहे सिया से तं आयाय एर्गतमवकमिजा, एगंतमवकमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे अप्पपाणे अप्पवीए अप्पहरिए अप्पोसे अपुदए अप्पुलिंगपणगद्गमट्टियमकडासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव अँजिज वा पीइज्ज वा, जं च नो संचाइना भुत्तए वा पायए वा से तमायाय एगंतमवकमिजा, अहे झामथंडिलंसि वा अहिरासिसि वा किट्टरासिसि वा तुसरा१ परिवासियं प्र. एवं वृत्तावपि प्र. Manaithan.au अत्र नियुक्ति-क्रम १६/२९७ दृश्यते,......[ यहाँ हमने १६/२९७ ऐसा इसीलिए लिखा है कि--- इस प्रतके सम्पादनमे भूलसे १६ लिखा है, मगर आगे पीछे के क्रम को जोड़कर देखा तो यहाँ आखरी नियुक्ति का क्रम २९७ ही होता है, (हमारे अपने सम्पादन “आगम सत्ताणि सटिक "में हमने नियुक्ति का क्रम सुधार कर नया क्रम दे दिया +प्रथम चूलिकाया: प्रथम-अध्ययनं "पिण्डैषणा" आरब्धं ~646~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy