SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२२६/ गाथा १७] दीप अनुक्रम [३३४] आ. सू. ५४ “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२. ], अध्ययन [-] उद्देशक [-], मूलं [२२६...], निर्युक्ति: [४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र -[०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः इति, प्रभूतार्थं त्वापेक्षिकं तद्यथा - "जीवा पोग्गल समया दव्ब पऐसा य पज्जवा चेव । थवाऽणतार्णता विसेसमहिया दुबे णंता ॥ १ ॥" अत्र च यथोत्तरमयं पर्यायायं तु सर्वाग्रमिति, उपकाराग्रं तु यत्पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे वर्त्तते तद् यथा दशवैकालिकस्य चूडे, अयमेव वा श्रुतस्कन्ध आचारस्येत्यतोऽत्रोपकाराग्रेणाधिकार | इति ॥ आह च नियुक्तिकार : Jan Estication Intational उबयारेण उ पगयं आयारस्सेव उवरिमाई तु । रुक्खस्स य पब्वयस्स य जह अग्गाई तयाई ॥ ५ ॥ उपकाराग्रेणात्र प्रकृतम् - अधिकारः यस्मादेतान्याचारस्यैवोपरि वर्त्तन्ते, तदुक्तविशेषवादितया तत्संबद्धानि यथा वृक्षपर्वतादेरप्राणीति । शेषाणि त्वम्राणि शिष्यमतिव्युत्पत्त्यर्थमस्य चोपकाराग्रस्य सुखप्रतिपत्त्यर्थमिति, तदुक्तम्- “उच्चारि अस्स सरिसं जं केणइ तं परुवए विहिणा । जेणऽहिगारो तंमि उ परूविए होइ मुहगेज्झं ॥ १ ॥ तत्रेदमिदानीं वाच्यं केनैतानि निर्यूढानि ? किमर्थ ? कुतो वेति ?, अत आह— सीसहिअं होउ पागडत्थं च । आयाराओ अत्थो आयारंगेसु पविभन्तो ॥ ६ ॥ 'स्थविरैः' श्रुतवृद्धैश्चतुर्दश पूर्वविद्भिर्निर्व्यूढानीति, किमर्थं १, शिष्यहितं भवत्वितिकृत्वाऽनुग्रहार्थं, तथाऽप्रकटोऽर्थः १ जीवाः पुलाः समयाः (त्रैकालिकाः ) द्रव्याणि प्रदेशाथ पवावेद सारेकाः अनन्तगुणा अनन्तगुणा विशेषाधिकाः द्वयेऽनन्ताः (अनन्तगुणाः अनन्तगुणाः ) ॥ १ ॥ २ गायायां वा इत्यनेनोपालं. ३ उच्चारितस्य सरशं यत्केनचित् तत् प्ररूप्यते विधिना । येनाधिकार स्वस्थिस्तु प्ररूपिते भवति सुखप्रायम् ॥ १ ॥ For Party Use Onl octary org दृश्यते ...... | अत्र निर्युक्तेः क्रमस्य मुद्रण-शुद्धिः न [यहाँ निर्युक्ति के क्रममें ४, ५, ६, इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५, २८६, २८७.. इत्यादि होना चाहिए क्योंकि पिछला निर्युक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है | ~642 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy