________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-1, मूलं [२२६...], नियुक्ति: [४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
श्रुतस्कं०२
सूत्रांक
(शी०)
[२२६/ गाथा
श्रीआचा
स काल कमगणणसंचए भावे । अग्गं भावे उ पहाणयहुये उवगारओ तिविहं ॥४॥ राङ्गवृत्तिः तत्र द्रव्यानं द्विधा-आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्तं विधा-सचित्ताचित्तमिश्रद्रव्यस्य वृक्षकुन्ता
उपक्रमः ४|| देर्यदप्रमिति, अवगाहनानं यद्यस्य द्रव्यस्याधस्तादवगादं तदवगाहना, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामु-18 दाच्यचतुर्भागो भूमाषवगाढ इति मन्दराणां तु योजनसहस्रमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना,
अपशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिमितानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽनशब्दः परिमाणवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा, क्रमाग्रं तु क्रमेण-परिपाट्याऽय क्रमागं, एतद् द्रव्यादि चतुर्विध, तत्र द्रव्याग्रमेकाणुकाद् व्यणुकं घणुकाद् त्र्यणुकमित्येवमादि । क्षेत्रामम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाई, द्विप्रदेशावगाढाश्रिप्रदेशावगाढमित्यादि । काला
ममेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थितिकमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणदि कृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणना तु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थः, तद्यथा-एको दश
शतं सहनमित्यादि, सञ्चयाग्रं तु सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाय, यथा साम्रोपस्करस्य सञ्चितस्योपरि शखः, भावाग्रं तु त्रिविध-प्रधानामं १ प्रभूतानम् २ उपकारानं ३ च, तत्र प्रधानानं सचित्तादि त्रिधा, सचित्तमपि द्विपदा
R३१८॥ |दिभेदानिधैव, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तं वैडूर्यादि मिनं तीर्थकर एवालङ्कृत
दीप
अनुक्रम [३३४]
S
wataneltmanam
अत्र निर्युक्ते: क्रमस्य मुद्रण-शुद्धिः न दृश्यते..... [यहाँ नियुक्ति के क्रममें ४,...५...६,... इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५,...२८६,...२८७,.. इत्यादि होना चाहिए क्योंकि पिछला नियुक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है |
~641~#