SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२२६ / गाथा १७] दीप अनुक्रम [३३४] श्रीआचाराङ्गवृत्तिः (शी०) ३१९ ॥ “आचार” - अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [२. ], अध्ययन [-] उद्देशक [-], मूलं [२२६...], निर्युक्ति: [६] मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः प्रकटो यथा स्यादित्येवमर्थ च, कुतो निर्यूढानि ?, आचारात्सकाशात्समस्तोऽप्यर्थ आचाराग्रेषु विस्तरेण प्रविभक इति ॥ साम्प्रतं यद्यस्मान्निर्यूढं तद्विभागेनाचष्ट इति बिअस य पंचम अमगस्स विइयंमि उद्देसे । भणिओ पिंटो सिज्जा वत्थं पाउग्गहो चैव ॥ ७ ॥ पंचमस्स वस्थे इरिया वण्णिजई समासेणं । छट्ठस्स य पंचमए भासज्जायं वियाणाहि ॥ ८ ॥ सत्तिक्कगाणि सत्तवि निज्जूढाई महापरिन्नाओ । सत्थपरिन्ना भावण निज्जूढा उ धुय विमुक्ती ॥ ९ ॥ आयापकप्पो पुण पञ्चक्त्राणस्स तयवत्थूओ । आयारनामधिज्ञा वीसइमा पाहुडच्छेया ॥ १० ॥ ब्रह्मचर्याध्ययनानां द्वितीयमध्ययनं लोकविजयाख्यं तत्र पञ्चमोद्देशक इदं सूत्रम् - "सव्वामगंधं परिज्ञाय निरामगंधो परिष्वए" तत्रामग्रहणेन हननाद्यास्तिस्रः कोट्यो गृहीता गन्धोपादानादपरास्तिस्रः, एताः षडप्यविशोधिको व्यो गृहीताः, ताश्चेमाः स्वतो हन्ति घातयति नन्तमन्यमनुजानीते, तथा पश्चति पाचयति पचन्त (मन्य) मनुजानीत इति तथा तत्रैव सूत्रम् -- “ अदिस्समाणो कयविक्कएहिं "ति, अनेनापि तिस्रो विशोधिकोट्यो गृहीताः, ताश्चेमाः-कीणाति क्रापयति कीणन्तमन्यमनुजानीते, तथाऽष्टमस्य - विमोहाध्ययनस्य द्वितीयोदेशक इदं सूत्रम् — “भिक्खू परकमेज्जा चिद्वेज वा निसीएज वा तुयट्टिज वा सुसाणंसि वे” त्यादि यावद् “बहिया विहरिजा तं भिक्खु गाहावती उवसंकमित्तु वएजा ॥ २१९ ॥ अहमाउसंतो समणा ! तुम्भडाए असणं वा पाणं वा खाइमं वा साइमं वा पाणाई भूयाई जीवाई सत्ताई समारम्भ Estication Intemational For Paint Prata Use Only श्रुतस्कं० २ उपोद्घातः अत्र निर्युक्तेः क्रमस्य मुद्रण-शुद्धिः न दृश्यते....... [यहाँ निर्युक्ति के क्रममें ४, ५, ६, इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५, २८६, २८७.. इत्यादि होना चाहिए क्योंकि पिछला निर्युक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है | ~643 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy