SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-६],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत गाथा दीप अनुक्रम [३२३]] श्रीआचा- रित्था । राओवरायं अपडिन्ने अन्नगिलायमेगया भुञ्जे ॥६॥ छट्रेण एगया भुञ्जे उपधा०९ रावृत्तिः अदुवा अट्टमेण दसमेणं । दुवालसमेण एगया भुञ्जे पेहमाणे समाहिं अपडिन्ने ॥७॥ (शी०) उदेशका४ णच्चा णं से महावीरे नोऽविय पावगं सयमकासी । अन्नेहिं वा ण कारित्था कीरंतंपि नाणुजाणित्था ॥८॥ 'एतानि' ओदनादीग्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशास्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-वीण्यपि समुदितानि प्रतिसेवत इति, अतस्तव्युदासाय त्रीणीत्यनया सन्ख्यया निर्देश इति, त्रीणि समस्तानि व्यस्तानि वा यधालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतुबद्ध-10 |संज्ञकानात्मानं अयापयद्-पत्रीितवान भगवानिति, तथा पानमप्यर्द्धमासमथवा मास भगवान् पीतवान् | अपि च मासद्वयमपि साधिकम् अथवा पडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि 'रात्रोपराव'मित्यहर्निशं बिहुत-| ४वान, किंभूतः?-'अप्रतिज्ञः' पानाभ्युपगमरहित इत्यर्थः, तथा 'अन्नगिलाय'न्ति पर्युषितं तदेकदा भुक्तवानिति ।। किं च-पष्ठेनेकदा भुङ्क्ते, षष्ठं हि नामैकस्मिन्नहन्येकभक्तं विधाय पुनर्दिनद्वयमभुक्त्वा चतुर्थेऽहथेकभक्तमेव विधत्ते,18 ततश्चाद्यन्तयोरेकभक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवं पण्णां भक्तानां परित्यागात्वष्ठं भवति, एवं ॥१३॥ दिनादिवृद्ध्याऽष्टमाद्यायोज्यमिति, अथाष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि' शरीरसमा wataneltmanam ~630~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy