________________
आगम
(०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-9],नियुक्ति: [२८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
-
196
प्रत गाथा
-
% A
4
दीप अनुक्रम [३२२]
दर्शयति स च भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासी चिकित्सामभिलपति, न द्रव्योपधाधुपयोगतः पीडोपशमं प्रार्थयतीति ॥ एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधन-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफलादिभिः, चशब्द उत्तरपदसमुचयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोदनादिभिः संबाधनं च हस्तपादादिभिस्तस्य-भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिदन्तप्रक्षालनं च न कल्पत इति ॥ किं च-विरतो' निवृत्तः केभ्यो?-'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृयाकरणभावाद्वहुशब्दोपादानम् , अन्यथा हि अवादीत्येव ब्रूयात् , तथैकदा शिशिरसमये स भगवांश्छायायां धर्मशुक्लध्यानध्याय्यासीञ्चेति ॥ किं च-सुब्व्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेवातापयति, कथमिति दर्शयति-तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, 'अथ' आनन्तर्ये धर्माधारं देहं यापयति स्म रूक्षेण-स्नेहरहितेन केन?-'ओदनमन्धुकुल्माषेण' ओदनं च-कोद्रवौदनादि मन्थु च-बदरचूर्णादिकं कुल्माषाश्च-मापविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा ओदनमन्थुकुल्मापमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति ॥ एतदेव कालावधिविशेषणतो दर्शयितुमाह. एयाणि तिन्नि पडिसेबे अट्ट मासे अ जावयं भगवं । अपि इत्थ एगया भगवं अद्ध
मासं अदुवा मासंपि ॥५॥ अवि साहिए दुवे मासे छप्पि मासे अदुवा विह
--
%
-
-
84%-%ES
wwwandltimaryam
~629~#